________________
भनगारधर्मामृतपिणी टीका अ० ८ बलराजचरितनिरूपणम्
२३९
अवरोधे = अन्तः पुरे आसन् वलनामकस्य तस्य राज्ञो धारणीप्रमुखा एकसहस्र सख्यकाः देव्यआमन्नित्यर्थः ।
ततस्तदनन्तर खलु सा धारिणी देवी अन्यदा कदाचित् - अन्यस्मिन् कस्मि चित् समये सिंह स्वप्ने स्वप्नावस्थायां दृष्ट्वा मतिबुद्धा जागरिता यावद् महाबलो नाम दारको जातः इह यावच्छन्देन - सा स्मत्त भर्तुरग्रे निवेदयति, ततः नपाठकमुखात् नन्युतिस्ततः सा गर्भवती जाता सपूर्णेषु मासेषु महा बल नामकः पुत्रो जात इत्यर्थो वोद्धव्यः । सा कीदृश इत्याह उमुक्त - यावद् रायहाणी घले नाम राधा, तस्स धारणी पामोक्ख देवी सहरस ओराहे होत्था) उस चीत शोका नाम की राजधानी में बल नामका राजा रहता था। उसके अन्तः पुर में धारणी प्रमुख १ हजार रानियां थी । (तरण सा धारिणी देवी अन्नया कयाह सिहे सुमिणे पासित्ता ण परिबुद्धा जाव महाले नाम दारए जाए उम्मुक्क जाव भोगसमत्थे ) एक दिनकी योत है कि जब धारिणी देवी अपनी शय्या में आनन्द के साथ सोयी हुईथी उस समय उसने रात्रि के पश्चिम प्रहर में स्वप्न में एक सिंह देखा । स्वप्न देखने के साथ साथ वह जग गई । स्वप्न का वृत्तान्त उसने अपने पतिसे निवेदिन किया । उसने स्वप्न पाठकों कों बुलाया और उनलोगोने स्वप्न फलका रहस्य उसे सुनाया रानीने भी वह सब सुना। वह गर्भवती हो गई। गर्म के नो मास रात्रि सग्ढे सात औरआनन्द के साथ उसके व्यतीत हुई। बाद मे महावल नामका पुत्र उससे उत्पन्न हुआ । at सहस ओराहे होत्या )
તે વીતશેાકા નામની રાજનીમા મલ નામે રાજા રહેતા હતા તેના રણવાસમાં ધારણી `ખ એક હજાર રાણીઓ હતી
(तरण सा धारिणीदेवी अन्नया कयाइ सिहे सुमिणे पास्सित्ताण पडिबुद्धा जान महवले नाम दारए जाए उम्मुक्कजाव भोगसमत्थे )
એક વખતની વાત છે કે ધાીિદેવી પોતાની શય્યા ઉપર સુખેથી સૂતી તે સમયે રાત્રિના છેલ્લા પહેારમા તેણે સ્વપ્નમા એક સિંહ જોયા સ્વપ્ન જોતાની સાથેજ તે જાગી ગઇ, અને સ્વપ્નની વિગત પોતાના પતિને કહી સભ ળાવી. સ્વપ્ન પાઠકને ખેલાવ્યા અને તેમણે રાજાને સ્વપ્નના ફળ વિષે બધી વાત કહી. રાણીએ પણુ સ્વપ્નના રહસ્યને સ્વપ્ન પાઠાના મુખેથી સ ભન્યુ તે સગાં થઈ ગર્ભના નવ માસ અને સાડા સાત દિવસે સુખેથી પસાર થયા ત્યાર બાદ યથા સમયે તેને મહાખલ નામે પુત્રના જન્મ થયે