________________
-
माताधर्मकथा मूलम्-जइणं भंते । समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स णायज्झयणस्स अयम? पण्णत्ते, अट्ठमस्स णं भंते । के अटे पपणत्ते ।।
एवं खलु जम्बू । तेण कालेण तेण समएण इहेब जंबू. द्दीवे दीवे महाविदेहेवासे मदरस्सपवयस्स पञ्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेण सीयोयाए महाणइए दाहिणेण सुहावहस्त वक्खारपव्वतस्स पच्चस्थिमेण पच्चत्थिमलवणसमुदस्स पुरथिमेण एत्थणं सलिलावतीनाम विजए पन्नत्ते, तत्थ ण सलिलावती विजए वीयसोगानामं रायहाणी पण्णत्ता, नवजोयणवित्थिन्ना जाब पच्चक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरस्थिमे दिसि'भाए इंदकुभे नामं उज्जाणे, तत्थ ण वीयसोगाए रायहाणीए बले नाम राया तस्स धारणीपाभोक्ख देवीसहस्स ओरोहे, होत्था, तएण सा धारिणीदेवी अन्नया कयाइ सीहं सुमिणे 'पासित्ता ण पडिबुद्धा जाव महब्धले नाम दारए जाव उम्मुक्क जाव भोगसमत्थे । सू० १ ॥
टीका-श्री जम्यूस्वामी पृच्छति-'जयण भते !' इत्यादि ‘जइ' यदि 'ण' खलु 'भते ।" हे भदन्त ! श्रमणेन भगवता महाबोरेण श्रीवर्धमान स्वा
टीकार्थ-(जहण भते ! ) श्री जबूस्वामी सुधर्मास्वामी से पूछते हैं कि (जहण भते !) हे भदत । यदि (समणेण भगवया महाविरेण जाव संपत्तेण सत्तमस्स णायज्झयणस्स अयमद्वे पण्णत्ते अट्ठमस्स ण भते! के
_ -(जइण भते !) श्री ४ यू पाभी पूछे छे : (जहण भते) aala _ (समणेण भगया महावीरेण जाव सपत्तेण सत्तमस्स णायज्झयणस्स अय. मट्टे पण्णत्ते अट्ठमस्स ण भते ! के अद्वे पण्णत्ते)