________________
अनगारधर्मामृतपिणी टीका अ० १३ नन्दमणिकारभननिरूपणम्
७६९
अभिगिण्हइ - कप्पड़ से जावजीव छट्टैछट्टेण अणिक्खि तेणं तवोकम्मेण अपाण भाषेमाणस्त विहरितए, छट्टुस्स वियणं पारणगंसि कप्पड़ मे दाए पोखरणीए परिपेरतेसु फामुष्णं पहाणोदराणं उम्मद्दणहोलिचाहि य विति कप्पेमाणस्स विहरित्तए, इमेयारून अभिग्गह अभिगेण्हइ, जावज्जीवाए छटूछट्टेणं जाव विहरइ || सू० ७ ॥
टीका – 'तरण नदे' इत्यादि, ततः खलु नन्दो दर्दुरी गर्भाद्-गर्मवासाद् विनिर्मुक्त. = निर्गत सन् उन्मुक्तवालमानः व्यतीत वाल्पवयस्क', 'विनाय परिणयमित्ते ' वितात परिणतमान दर्द रजातीयकूर्दनादिविज्ञानसम्पन्नः, नन्दायापुष्करिण्याम् अभिरममाण २= क्रीडन् २ सुखमुखेन विहरति-काल यापयतिस्म
ततस्तदनन्तर खलु नन्दाया पुष्किरिण्या राजगृहविनिर्गतो बहुजन' स्नान कुर्वन्, जल पिवन्, पानीय च सहमान, अन्योन्य = परस्परम् आग्यावितएण णढे ददुरे गन्भाओ ' इत्यादि ।
6
टीकार्य - (तरण) इसके बाद (णढे दद्द्दुरे) वह नद सेठका जीव दर्दुर (गन्भाओ विणिमुक्के समाणे उम्मुक्कनालभावे विज्ञायपरिणयमित्ते जोन्वणगमणुपत्ते नदार पोखरणीए अभिरममाणे २ विहरह ) गर्भावास से बाहर निकल कर जन वान्भीव से रहित हो गया और उसे दर्दुर जाति को कूदना आदि आ गया-तन वह यौवन अवस्था सपन्न होकर नढा पुष्करिणी में नगर २ क्रीडा करता हुआ सुख पूर्वक अपने समय को व्यतीत करने लगा । (तएण णदाए पोखरणीए हुजणे
"
तएण दे ददुर गभाओ' इत्यादि
अर्थ - (तएण ) यारपछी (दे ददुरे) 1 ६ शेडने र हेडजना (गन्भाओ विणिम्+ समाणे उम्मुक्कालभावे विनायपरिणयत्ते जोन्गणगमणुपत्ते नदाए पोक्सरणीए अभिरममाणे २ विहरइ ) गर्भमाथी महारभानीने જ્યારે માટે થઈ ગયે એટલે કે બચપણુ વટાવીને જુવાન થઈ ગયા અને ખીન્ત દેડકાની જેમ કૂવાનુ, વગેરે આવડી ગયુ ત્યારે તે જુવાન થઇને નદા પુષ્ક રિણીમા જ વારવાર ક્રીડા કરતા સુખેતી પેાતાને વખત પમાર કરવા લાગ્યા (व णदाए पोम्सरणीत बहुजणे व्हायमाणो य पियइव पाणियच सवद्द
९७