________________
·
अनगारधर्मामृतवर्षिणीटीकाःलू, ४ अभयकुमारचरित निरूपणम्
सर्वेष्ववश्यकव्येपु, 'सव्वभूमियासु' 'सर्वभूमिकासु दूतादारभ्य यावन्यायाधीशादि सम्बन्धि सर्वस्थानेषु 'लद्धपच्चए' लब्धमत्ययः =सम्प्राप्त विश्वासः, विश्वासपात्र मित्यर्थः विइष्णवियारे' वितीर्णविचारः = वितीर्णः - दत्तः विचारः = अभिप्रायो येन स तथोक्तः सर्वेषां मार्गदर्शक इत्यर्थः, चपुनः किं बहुना सः 'रज्जधुरार्चितए अवि' राज्यधुरा चिन्तकोऽपि = राज्यभारनिर्वाहकोऽपि राज्यसञ्चालक इत्यर्थः 'होत्था' आसीत् । तथा पुनः सोऽभयकुमारः श्रेणिकस्य राज्ञः राज्यं = सप्ताङ्गसमुदायलक्षणं 'समुत्प्रेक्षमाणः २ विहरती 'त्यन्तस्थ - क्रिययाऽन्वयः । सप्ताङ्गमाह - (१) 'हं' राष्ट्र=देशं, (२) 'कोसं ' कोर्ष = लक्ष्मी भण्डारम्, (३) 'कोट्टागारं ' कोष्ठागारं = धान्यगृहं, (४) 'बलं' बलं = हस्त्यश्वरथपदाति समूहात्मकं सैन्यम् (५) 'वाहणं' वाहन = शिविकादिकं, भारवाहकवेसरादिकं वा, 'खच्चर' इति भाषायाम्, (६) 'पुरं' पुरं = नगरम्, उपलक्षणाद् ग्रामखेटकादिकम्, (७) 'अंतेउरं' अन्तः - पुरं = राजस्त्री निवासस्थानं च, चकाराः सर्वे प्रकारसूचकाः, एतत्प्रकारकं सप्ताङ्गलक्षणं राज्यं 'सयमेव 'स्वयसेत्र = के इन्हीं पदों में इसीलिये प्रयुक्त किया है। (सेणियस्स रण्णो रज्जं च रहं च कोसं च कोट्ठागारं बलं च वाहणं च पुरंच अंतेउरं च सयमेव समवेक्खमाणे समवेक्खमाणे विहरइ) यह अभयकुमार श्रेणिकराजा के राष्ट्र, कोश, कोष्ठागार, बल वाहन पुर, अन्तःपुर, इस तरह सप्ताङ्ग समुदायरूप राज्य का अच्छी तरह स्वयं निरीक्षण करता हुआ अपने समय को व्यतीत करता था । राष्ट्र शब्द का अर्थ देश है। कोश शब्द का अर्थ लक्ष्मी का भंडार है। धान्य गृह का नाम कोष्ठागार है । हस्ती, अश्व, रथ, एवं पदातियों के का नाम सैन्य है । शिविका आदि का नाम तथा भार को ढोने वाले खच्चर - गधा आदि का नाम वाहन है। राजस्त्रीजन जहाँ निवास
७७
सूत्रारे उपभा वाय 'भूत' यह हरेश्चहनी आगण भुञ्ज्यो छे. (सेणियस्सरणो रज्जं च रडं च कोर्स न कोट्टागारं बलं च वाहणं च पुरं च अंतेउरं च सयमेव समवेक्खमाणे २ विहरह) मा अलयकुमार श्रेणि शन्नना राष्ट्र, अंश, अष्ठागार, मस (सेना), वाहन, पुर, अन्तःपुर (राणीवास) या प्रमाणे सप्तांग સમુદાયરૂપ રાજ્યની સારી પેઠે પેાતાની જાતે દેખરેખ રાખતા અને પોતાના વખત પસાર કરતા હતા. રાષ્ટ્ર શબ્દના અર્થ દેશ છે. કોષ શબ્દને અભિપ્રાય ધનને ભંડાર છે. અનાજના કાઠારાનું નામ કાષ્ઠાગાર? છે હાથી, ઘેાડા, રથ અને પાયદળના સમૂહનું નામ સૈન્ય’ છે. પાલખી વગેરેના ભારને ઉઠાવનારા ખચ્ચર ગધેડા वगेरेनु' नाम 'वाहन' छे. राहुटुमनी स्त्रीओ - राम-ल्यां रहे छे, ते भ्यानु
9