SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथास नयनपूर्वकं बन्धन यस कुर्वन्ति कुत्वा देवदत्तम्य दारकस्याभरणं गृह्णन्ति, गृहीत्वा विजस्य तस्करस्य ग्रीवायां वघ्नन्ति वृद्धा मालुका कक्षकात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य यत्रेव राजगृह नगर तत्र गच्छन्न उपा गत्य राजगृहं नगग्मनुप्रविशन्ति, अनुप्रविश्य राजगृहे नगरे श्रृङ्गाटकविक तुकमहापथपथेषु 'हारेय कशामहारांश्च 'चाबुक' इति भोषायाम्, 'लप पहारे य' लतामहारांश्च यष्टिप्रहारान् 'छिवापहारे य' छिवामहाराच= चिक्कणकणापहारां श्च 'निवापमाणा' निपायन्तः पुनः पुनः कुर्वन्तः छारं 'क्षारं '= भस्म धूलि= रजः कयवर, कचचरं = गुणधूल्यादिपुञ्ज' च 'उबरिं' उपरि तस्योपरि 'परिमाणा २' प्रकीर्यमाणाः २ = पुनः पुनः उत्क्षिपन्तो महना महता शब्देन उद्घोषयन्त एव वदन्नि एष खलु देवानुप्रियाः ! करिता देवदिन्नम्म आभरणं गेव्हंति) मार मार कर फिर उन्होंने उसके दोनों हाथों को कमर के पीछे करके बांध लिया और बांध कर उसके पास से देवदत दारक के आभरणों को ले लिया । (गेहिता विजयस तक्रम्स गीवाए वधति धित्ता मानुया कच्छगाओ निक्खमंति) लेम् फिर उन्होंने उम विजय चोर को ग्रीवामें बांधा और बांधकर फिर वे उस मालुयाकच्छक से बाहर निकले । (पडिनिक्खमिता जेणे राज गहे नरे तेर्णे उवागच्छंति) बाहर निकल कर फिर वे सबके सब राजगृह नगर की ओ चल दिये (उवागच्छित्ता रायगिह नगरं अणुणपत्रिसति) चलकर वे राजगृह नगर आये ८ अणुविसिता रायगिहे नवरे सिंघाडगनियचक्कचच्चरमहा पहप पहारे लयपहारे छिवापहारे य निवाएमाणा २ छारं च धृलिं च कयवरं च उवरि परिमाणा २ महार स उचो सेमाणा (करिता अवजडगवण करेति करिता देवदिन्नम्स दारगस्स रण गेति) आभ भारी पीटीने तेना ने हाथ પાછળ બાંધ્યા અને तेनी पामेथी खाण देवहत्तनां धरेला पोताना मर्या. (गेव्हित्ता विजयस्म तक्करम्स गीवाए वधति बंधिन्ता मालुगाकच्उगाओ पडिनिक्खमति) કબજે કરીને તેઓએ ચાર વિજયને બીજી વખત ગળામા ખાધ્યું અને પછી તેઆ भालुअ :भ्यथी महार नीज्या (पडिणिक्खमित्ता जेणेव रायगिहे नयरे तेणेब उवागच्छति) त्यात्री तेथे रानगृह नगर तर गया (उवागच्छित्ता रामगिर्ह नयर अणुपविसंति) भने रानगृह नगरमा प्रवेश्या (मणुपविसित्ता रायगिहे नयरे सिंघाडगनियचउक्कचच्चर महापहप हेसु पहारे लग्हारे छिवापहारेय निवाहमाणा २ छारं च चलिं च कयवर च उवरि पक्किरमाणा • महयार मणेण उवोमेमाणा एव वयं ति) शनगृह नगरमा प्रवेशीने श्राभ ६२८
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy