________________
ज्ञाताधर्मकथासूत्र
५३६
तिष्ठति उपवेशनसमयेऽपि तदस्थीनि शब्दायमानानि भवन्ति, 'उवचिए तवेग" उपचितम्तपमा= उत्कृष्टतपसा परिपुष्टः 'अवचिए मंस सोणिएण' अपचितो मांसशोणितेन मांसशोणिताभ्यं कृशः 'हुयासणे इव भासरासिपरिच्छन्ने' भस्मराशिमतिच्छन्नो हुताशन इव-यथा निर्धूमो वह्निरुपरिभागे भस्मना समाच्छादितः सन्नन्तर्देदीप्यमानो भवति तथोपरिभागतः शरीरे शुष्को रूक्षः कान्तिरहितोऽपि मेघना मानगार: 'तवेणं तेएणं' तपसा तेजसा - तपः - प्रभावेण, आत्मनो वीर्यगुणसमुत्कर्षेण 'तवतेयसिरीए' तपस्तेजः श्रिया = तपस्तेजोभ्यं जनितया श्रिया दीप्त्या उत्कर्षतप आमर्शोपध्यादि लब्धि प्रभव तेजसा 'अईपर' अतीवातीव = सातिशय 'उबसो मेमाणे२ चिह्न' उपशोभमानः२ तिष्ठनि=शुभध्याननपसाऽन्तर्देदीप्यमानो विराजते । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः आदिकरस्तीर्थकरो यावत् पूर्वाणु
होने लगता। बैठते समय भी इसी तरह से उनकी अस्थियां शब्दायमान हो जाती। यद्यपि मास शोणित से वे कृश थे फिर भी उत्कृष्टतप के तेज से पुष्ट थे । (हुयासणे इव भासरासिपरिच्छिन्ने तवेणं तवते यमिरीए अईन अब उसोमा २ चि) जिस प्रकार अग्नि राख से ऊपर से अच्छादित रहती है परन्तु मीतर उसके अग्निका तेज देदीप्य ता है उसी ये महोमुनिराज मेघकुमार अनगार भी ऊपर से शरीर शुनि थे तो भी तप के तेज से तप के प्रभाव से - आत्मा के वीर्य गुण के समुत्कर्ष मे तप और तेज से जनित दीप्ति से उत्सर्प तप तथा ડકાંમાંથી શબ્દ થતા હતા મેઘકુમાર જો કે માસ, શાણિતની દૃષ્ટિએ દૂબળા હતા आने नेगी उलट મના પ્રભાવથી युष्ट हुता. (हुयामणे इत्र सामगाने तक यसरी अई टन उसोभमाणे२ चिट्ठ) જેમ નિ ૯થી લખવી ઢંકાએલા રહે છે, પણ અંદર જાગ્નિનુ તે જ પ્રવલિત વય છે, તે પ્રમાણે જ મુનિરજ મેઘકુ ાર અનગાર પણ ઉપ ઉપરથી શુષ્ક, ने क्षति न राहता तपना तेथी, तपना
",
प्रभावथी आत्माना
ન કર્યાંથી તંત્ત્વ અને તેની દીપ્તિની, ઉત્કર્ષ તપ તેમજ આમ–ઔષધીએ અચ્છા તેનાથી ઉત્પન્ન થયેલા તેજથી અનિશ્ચય શાપિત થતા હતા. રૂપ નથી. મેઘકુમાર અંદર હુંમેશા પ્રકાશમાન રહેતા હતા. (मणे मग मावीरे आगरे तित्वगरे जात्र
,