________________
४५३
सू. ४० मेघमुनेहस्तिश्रववर्णनम् यंति जाव नो परियाणंति अदुत्तरं च णं समणा निग्गेथाराओ अप्पेगइया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए लमणं भगवं महावीरं आपुच्छित्ता पुणरवि अगारमझे आवसित्तए त्तिक? एवं संपेहेसि, सपेहित्ता अदृदुहट्टवसहमाणसे जाव रयणिं खवेसि, खवित्ता जेणामेव अहं तेणामेव हब्वमागए ! से णूणं मेहा ! एस अहे समटे!, हंता अढे समटे, एवं खलु मेहा ! तुमं इओ तच्चे अईए भवग्गहणे बेयडगिरिपायसूले वणयरेहि णिव्वात्तय णामधेजे, सेते संखतलविमलनिम्मलदहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सतं. गपइट्रिए, सोमे, सुसुंठिए संमिए सुरूवे पुरओ उदग्गे समूसियसिरे सुहालणे पिटुओ वराहे अइयाकुच्छी, अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोयराहरकरे धगुपट्टागिइ विसिटुपुट्टे अल्लीणपमाणजुत्तवयपीवरगयावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्न सुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्धणिरुवहयविसइणहे छदंते सुमेरुप्पभे नामं हत्थिराया होत्था, तत्थ णं तुमं मेहा ! बहूहिं हत्थीहिय हत्थीणियाहि य लोट्टएहि य लोहियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हथिसहस्सणायए देसए पागट्टी पटवए जूहवई विंदपरिवडए अन्नेसिं च बहणं एकल्लाणं हथिकलभाणं आहेबच्चं जाव विहरसि, तएणं तुमं मेहा ! णिचप्पमते सइ पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहि हत्थाहि य जाव संपरि वुडे वेयवगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य विवरेसु य गड्ढासु य पल्ललेसु य चिल्ललेसु य कडयेसु य, कडयपल्ललेसु य, तडीसु 4 वियडी सुय टकेसु य कूडेसु