________________
४२६
ज्ञाताधर्म कथासूत्र रणमल्लालंकारं पडिच्छइ पडिच्छिन्ता हार वरिधारसिंदुवारछिन्नमुत्तावलिपगासाइं अंसूणि विणिस्सुयमाणी२ रोमाणी२ कंदमाणीर विलवाणीर एवं क्यासी-जइव्वं जाया! घडियव्वं जाया परिकमियव्वं जाया ! अस्सि च णं अट्रे नौ घमाएयव्वं अम्हंपिणं एमेव मग्गे भवउत्तिक मेहस्स कुमारस्स अस्मापियरो समणं भगवं महावीर वंदंति नमसंति वंदित्तो नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिति पडिगया ॥ सू० ३७॥
टीका-'तएणं तस्स मेहकुमारस्स अम्मापियरो' इत्यादि । ततः खलु तस्य मेघमारम्य मातापितरौ मेघकुमारं पुरतः कृत्वा यत्रैव श्रमणो भगवान् महावीरस्तत्रोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं विकृत्व:आदक्षिणप्रदक्षिणां कुरुतः, कृत्वा वन्देते लमस्यतः वंदित्वा नमस्थित्वा एवमबद्ताम् एष खलु हे देवानुप्रियाः! मेघकुमारोऽस्माकः पुत्रः इष्टः कान्तः 'तएणं तस्स मेहस्स कुमारस्स' इत्यादि
टीकार्थ-(तएणं) इसके बाद (मेहस्स कुमारस्स) मेघकुमार के माता पिता (मेहं कुमारं पुरओ क१) मेघकुमार को आगे करके (जेगामेव समणे भगवं महावीरे तेणामेव उवागच्छइ) जहां पर श्रमण भगवान महावीर थे वहां गये ( उवागच्छित्ता सभणं भगवं महावीरं तिक्खुत्तो आयाहि ण पयाहिणं करेइ) जाकर उन्होंने श्रमणे भगवान महावीर के आदक्षिण प्रदक्षिणा पूर्वक सविधि वदणाकि (करित्तो वदंति नमसंति) उनके वंदना नमस्कार किया (वंदिना नमसित्ता) वन्दना नमस्कार करके (एवं वयासी) फिर उन्होंने 'तएणं तस्स मेहस्स कुमारस्स' इत्यादि
टा-(तएण) त्या२ मा ( मेहस्स कुमारस्स) भेभाना मातापिताम्मे (मेह झुमारं पुरओ क) भेभारने माग शन (जेणामेव समण भगवं महावीरे तेणामेव उवागच्छड ) त्यां श्रभा भगवान महावीर हुता त्यां गया (उवागच्छित्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ) ने तेसाये माइक्षिा प्रदक्षिण पूर्व श्रम सगवान महावीरने (करित्ता बंदंति नमंसति) वारवार वन्दन मने नमः॥२ रीने ( एवं बयासी) तेभए यु (एसण देवाणुप्पिया ! मेहे कुमारे) & Pा.