________________
ज्ञाताधर्मा' कथासूत्रे
विजयादि शब्देन वर्धयन्तः, 'अभिधुणंता य' अभिष्टुरन्तश्च = विशिष्टगुणोत्की नेन स्तुतिं कुर्वन्त एत्रमवदन् जयनन्दा जय नन्दयति आनन्दयति सर्वानिति नन्दः तत्सम्बोधने हे नन्दः हे महापुरुष ! जय जय= सर्वथा विजयशालीभव, जयजयभद्र = हे भद्र ! हे जगत्कल्याणकारिन् ! त्वं जय जय= सर्वोत्कर्षेण वर्धस्व, 'भर्द्दने' तव भद्रं कल्याणं भवतु सर्वोपकारित्वात्, 'अजियं जिणाहि' अजितं जय = अजितम् अवशीकृतम् 'इंदियं' इन्द्रियम् इन्द्रो जीवः तस्माज्जातम् इन्द्रियं श्रोत्रादिकं जय वशीकुरु, 'जियं च पालेहि' जितं पालय = जितमिन्द्रियग्रामं पालय =परिरक्ष, वशीकृतेन्द्रियो भवेतिभावः । 'समणधम्मं जियविग्धोऽवि य' श्रमणधर्म जितविघ्नो sपि च पालयेति सम्बन्धः । अपि च-श्रमणधर्म क्षान्त्यारूपि दशविधं जितविघ्नं=परी पडोसर्गजग्रीभूत्वा पालयेत्यर्थः । 'साहि तं देव । सिद्धिमझे' वसत्वं दे देव ! शाश्वतं निवासं कुरु, सिद्धिमध्ये = सिध्यन्ति कृतार्था भवन्ति यत्रगत्वेतिसिद्धिः-मुक्तिः, ( जय रंणंदा जय २ भद्दा भदंते, अजियं जिणाहि, इंदियं जियं चं पालेहि समणधम्मं जिय विस्वोविय साहि तं देव ! सिद्धिमज्झे) हे नंद हे महा पुरुष तुम । सर्वथा विजयशाली बनो हे भद्रजगत्कल्याण कारिन् । तुम सर्वोत्कर्षता से बढो सर्वोपकारिहोने से तुम्हारा कल्याण हो । अवशीकृत इन्द्रियों पर तुम विजय प्राप्त करो। जित की रक्षा करो जित इन्द्रियों की सब तरफ से रक्षाकरो । विघ्नों को जीतने पर भी तुम श्रमणधर्म को अच्छी तरह पाली । सिद्धि के मध्य में तुम शाश्वत निवास करो । सिद्धि नाम मुक्ति का है । जिसमें जीव कृतार्थ हो जाते हैं उसका नाम सिद्ध है एसी सिद्ध मुक्ति है अथवा जवत्क चार अघातिया कर्म बाकी रहे तबतक तुम देव के मध्य में रहो और जब ये चार अघातिया कर्म भी नष्ट हो जावे तब तुम सिद्ध के मध्य में સવિશેષ ગુણુ કીર્તીની સ્તુતિ કરતા આ પ્રમાણે શુભાશીર્વાદો આપી રહ્યા હતા કે ( जय जय णंदा जय जय भद्दा भदंते, अजियं जिणाहि, इंदियं जियं चं पालेहिं समणधम्मं, जिय विग्धोविय ! साहि तं देव | सिद्धिमझे ) હું નંદ હે મહાપુરૂષ ! તમે બધી રીતે વિજયી થા, હે ભદ્ર ગત. ક્લ્યાણુકારી તુમે બધી રીતે તમારા ઉત્ક સાધી, તમે સર્વોપકારી છે માટે તમારૂં કલ્યાણુ થાઓ, અવશીકૃત ઇન્દ્રિયે ઉપર તમે કામુ મેળવા જિતની રક્ષા કરા–જિત ઇન્દ્રિચેાની બધી રીતે રક્ષા કરી. વિઘ્નાને જીતવાની સાથે સાથે તમે શ્રમણ-ધતુ પાલન સારી પેઠે કરા. શાશ્વત રૂપે તમે સિદ્ધિની વચ્ચે નિવાસ કરેા. સિદ્ધિના અ મુકિત થાય છે અથવા જ્યાંસુધી ચાર અઘાતિયા કર્માં બાકી રહે ત્યાંસુધી તમે દેવના મધ્યમાં નિવાસ કરો અને જ્યારે આ ચાર અઘાતિયા કર્યાં પણ નાશ પામે ત્યારે
ફરર