________________
अनगारधर्मामृतवर्षिणीटीका सू.३सुधर्म स्वामिनःचम्पानगर्या समवसरणम् २३ सिवमयलमरुयमणंतसक्खयमव्वाबाहमपुणरावित्तियं सासयं ठाणमुवगएणं पंचमस्त अंगस्ल विवाहपण्णत्तीए अयमहे पण्णत्ते, छस्सणं भंते! अंगस्सणायाधम्मकहाणं के अटे पण्णते ? । जंबू-ति, तएणं अजमुहम्मे थेरे अज्जजंबूणामं अणगारं एवं वयासीएवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव संपतेणं छट्रस्त अंगस्प्त दो सुयक्खंधा पण्णत्ता, तं जहा-णायाणि य धम्मकहाओ य। जइणं भंते ! समणेणं भगवया महावीरेणं जावसंपत्तेणं छटुस्स दो सुयक्खंधा पण्णत्ता-तं जहा-णायाणि य धरूमकहाओ य। पढमस्स गंभंते! सुयक्खंधस्त समणेणं जाव संपले णायाणं कइ अझयणा पण्णत्ता ? एवं खल्लु जंबू ! लमणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता तं जहां-उरिखतणाए १ संघाडेरअंडे३ कुम्मे य४ सेलगे५। तुंबे६ य रोहिणी७ मल्लीट मायंदी९ चंदिणा इय१० ॥१॥ दावद्दवे११ उदगणाए१२, अंडुक्के१३ तेयली१४ विय। नंदीफले१५ अवरकका१६ आइन्ने१७ सुसुमा१८ इय ॥२॥ अवरे य पुंडरीयणायए१९ एग्रणबीसइमे ॥सू० ३॥
टीका-'तएणं' इत्यादि। ततः श्रीसुधर्मास्वामिसमवसरणानन्तरं चम्पाया नगर्याः परिषद-पौरजनसमूहरूया सभा निर्गता-श्रीसुधर्मस्वामिवन्दनार्थ निस्मृता। ऋणिक: ऋणिकराजोऽपि निर्गतः। धर्म:कथितः श्रीसुधर्मस्वामिना धर्मोपदेगो 'तपणं चंपाए नयरीए इत्यादि मूत्र ॥३॥
टीकार्थ-जब की सुधर्मास्वामी चंपानगरी में पधारे तय (चंपाए नयरीए) चपानगरी से (परिसा निग्गया) पौरजन समूहरूप सभा श्री सुधर्मास्वामी को वन्दन करने के लिये निकले । (कोणिो जिग्गओ) कोणिक राजा
'तएणं चंपाए नयरीए' इत्यादि मन्त्र ॥३॥ साथ-न्यारे सुधारवामी या पानामा पयार्या त्यारे (चपाए नयरीए)न्य पानगाथा (परिसा निग्गया) नाशिन. श्री सुधा स्वामीन वन्दन ४२१। नी४vया. (कोणिओ