________________
॥ श्री वीतरागाय नमः ॥
श्री जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालवतिविरचितया प्रमेयचन्द्रिकाख्यया व्याख्यया समलङ्कृतम्
॥ श्री भगवतीसूत्रम् ॥
ta
८
(सप्तदशो भागः )
॥ अथाष्टाविंशतितमं शतकमारभते ॥
कर्मवक्तव्यता संचलितं सप्तविंशतितमं शतकं व्याख्यातम् अथ क्रमप्राप्तं तथाविधमेव अष्टाविंशतितमं शतकं व्याख्यायते, अत्रापि एकादशोद्देशकाः जीवां कादशद्वारानुगत पापकर्मादि दण्डकोपेताः सन्ति, तदनेन सम्बन्धेन आयातस्याष्टाविंशतितमशतस्य प्रथमोद्देशकस्येदं सूत्रम्- 'जीवा णं भंते' इत्यादि,
मूलम् - जीवा णं भंते! पावं कम्मं कहिं समजिजिंसु कहि समायरिंसु ? गोयमा ! सव्वे वि ताव तिरिक्खजोणिएसु होजा१, ' अहवा तिखिखजोणिएसु य नेरइएसु य होज्जार, अहवा तिरिक्खजोणिएसु व मणुस्लेसु य होज्जा३, अहवा तिरिक्खजोणिएसु य देवेसु य होज्जा४, अहवा तिरिक्खजोणिएसु य नेरइएस य मणुरुलेसु य होज्जा५, अहवा तिरिक्खजोणिएसु य नेरइएस य देवेसु य होज्जा६, अहवा तिरिक्खजोणिएस य मस्लेसु य देवसु य होज्जा७, अहवा तिरिक्खजोणिएस य नेरइसु य मस्से य देवेसु य होज्जा८ । सलेस्सा पणं भंते! जीवा पावं कम्म कहिं समजिणिसु ? कहिं समायरिंसु ? एवं वेव । एवं कण्हलेस्सा जाव अलेस्सा। कण्हपक्खिया सुक्कपक्खिया । एवं जाव अणागारोवउत्ता । नेरइया णं भंते! पाव कम्मं कहि समजिपिसु ? कहिं समायरिंसु ? गोयमा ! सव्वे वि तिरिखखजोणिपसु होज्ज त्ति एवं चेव अट्ठ मंगा भाणियव्वा । एवं सव्वत्थ अट्ट भंगा एवं जाव अणागारोवउत्ता वि । एवं जाव वैमाणियाणं । एवं णाणावरणिज्जेण दंडओ एवं जाव
भ० १