________________
સ્ટે
भगवती सूत्रे
॥ अथ द्वात्रिंशत्तमं शतकम् ॥
( १ २८ उद्देशकाः )
एकत्रिंशमे शतके नारकादि जीवानामुत्पादादिः कथितः, द्वात्रिंशत्तमे तु शतके नरकादि जीवानामेव उद्वर्त्तना कथ्यते इत्येवं सम्बन्धेन आयातस्याऽष्टात्रिंशत्युद्देशक प्रमाणस्येदमादिमं सूत्रम् -
'खुड्डाकडजुम्मनेरइयाणं भंते' इत्यादि ।
मूलम् - खुड्डागकडजुम्मनेरइया णं भंते! अनंतरं उव्वहित्ता कहिं गच्छति, कहिं उबववज्जंति किं नेरइएस उववज्जंति तिरिक्खजोगिएसु उववज्जंति उव्वट्टणा जहा वक्कंतीए ।
ते णं भंते! जीवा एक्समएणं केवइया उव्वहंति ? गोयमा ! वारिवा, अटू वा, बारस वा, सोलस वा संखेज्जा - असंखेजा वा उठति । ते भंते ! जीवा कहं उच्चर्वृति, गोयमा ! से जहानामए पए एवं तहेव ।
1
एवं सो चैत्र गमओ जाव आयप्पयोगेणं उव्वहंति नो परपयोगेणं उवहंति । रयणप्पभापुढवि खुड्डागकडजुम्म० एवं रयणपभाए वि एवं जाव अहे सत्तमाए । एवं खुड्डागतेओग खुड्डागदावरजुम्म खुड्डागकलिओगा ।
नवरं परिमाणं जाणियव्वं सेसं तं चेत्र । सेवं भंते! सेवं भंते! ति ॥
कण्हलेस कडजुम्म नेरइया एवं एएणं कमेणं जहेव उववायसर अट्ठावीस उद्देगा भणिया तहेव उच्चट्टणा सए वि अट्ठावीस उद्देगा भाणियव्वा निरवसेसा ।
नवरं उव्वहंति त्ति अभिलावो भाणियच्वो सेसं तं चेव । सेवं भंते ! सेवं भंते! चि जाव विहरइ ॥३-१-२८॥ बत्तीसइमं उवहणा सयं समत्तं ॥ ३२ ॥