________________
अमेयचन्द्रिका टीका श०३१ उ.१ स०१ चतुर्युग्मनिरूपणम्
अथ एकत्रिंशत्तमशतकम्
अथ प्रथमोद्देशकः प्रारभ्यते त्रिंशत्तमशतकान्ते चत्वारि समवसरणानि कथितानीति चतुष्टयसाधात् चतुयुग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशत्तमं शतमारमते, तदनेन सम्बन्धे. नायातस्यैकत्रिंशत्तमशतकस्य प्रथमोद्देशकगतमिदमादिमं मूत्रम्-'रायगिहे जाव' इ.
मूलम्-रायगिहे जाव एवं वयासी-कइ णं भंते ! खुड्डा जुम्मा पन्नत्ता ? गोयमा! चत्तारि खुड्डा जुम्मा पन्नत्ता तं जहा कडजुम्मे१, तेओए२, दावरजुम्मे३, कलिओगे४ । से केणटेणं भंते ! एवं वुच्चइ चत्तारि खुड्डा जुम्मा पन्नत्ता तं जहा कडजुम्मे जाव कलिओगे? गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से तं खुड्डाग कडजुम्में, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे त्ति पज्जवसिए से तं खुड्डागतेओगे२, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए से तं खुड्डागदावरजुम्मे३, जे णं रासी घउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से तं खुड्डांग कलिओगे४, से तेणद्वेणं जाव कलिओगे। खुड्डाग कडजुम्म नेरइयाणं भंते ! कओ उववज्जति किं नेरइएहितो उववजति तिरिक्ख० पुच्छा, गोयमा ! नो नेरइएहिंतो उववज्जति । एवं नेरइयाणं उववाओ जहा वकंतीए तहा भाणियव्यो। तेणं भंते ! जीवा एगसमएणं केवइया उववनंति ? गोयमा ! चत्तारि वा, अट्ट वा, बारस वा, संखेज्जा वा, असंखेज्जा वा उववजति। तेणं भंते ! जीवा कहं उववजति ? गोयमा! से जहानामएं पवए पवमाणे अज्झवलाण० एवं जहा पंचवीसइमे सए अटुम उद्देसए नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा जाव आयप्पयोगेणं उबवजति, नो परप्पयोगेणं उववज्जति। रयणप्पभापुढवी खुड्डाग कडजुम्म नेरइया णं भंते ! कओ उत्रय