________________
५२०
भगवती कायजोगिस्ल वि। अजोगिरस परिमो १०। सागारोवउत्ते चत्तारि अणागारोवउत्ते वि चत्तारि भंगा ॥सू० १॥
छाया--तस्मिन् काले तस्मिन् समये राजगृहे यावदेवमवादीत्-जीवः खलु भदन्त ! पापं कम किम् अवधनात् वनाति भन्स्यति १, अवन्नात् वनाति न भन्स्यति २, अध्वनाद न वनाति भन्तस्यति ३, अवधनात् न बध्नाति न भन्स्यति ४, गौतम ! अस्त्येककोऽवनार बध्नाति मन्त्स्यसि १, शस्त्येककोऽ. बध्नात् वध्नाति न मन्त्स्यति २, अस्त्येककोऽचनात् न वनाति भन्स्यति ३, अत्येककोऽवध्नात, न बध्नाति न भन्स्पति ४ । (१) सम्लेश्यः खलु भदन्त ! जीवः पापं कम किम् अबध्नात् बध्नाति मन्त्स्यति १, अब धनात बध्नाति न भन्तस्यति २ पृच्छा गौतम ! अस्त्येककोऽध्यात. वनाति भन्स्यति ? अस्त्ये रुक-एवं चतुर्भगः । कृष्णलेश्यः खलु भदन्त ! जीवः पापं कर्म किम् अवघ्नात् पृच्छा, गौतम ! अस्त्येककोऽवध्नात् वध्नाति भन्स्यति १, अस्त्येककोऽवनात बध्नाति न भन्त्स्यति एवं यावत् पदमलेश्यः, सर्वत्र प्रयमद्वितीयभङ्गौ । शुक्ललेश्ये यथा सलेश्ये तथैव चतुर्भगः । अलेश्यः खलु भदन्त ! जीवः पाप कर्म किम् अवघ्नात् पृच्छा, गौतम ! अबध्नात् न बध्नाति न भन्स्यति २ । कृष्णपाक्षिकः खलु भदन्त ! जीवः पापं कर्म पृच्छा, गौतम ! अस्त्येकको. ऽवधनात् प्रथमद्वितीयभगी। शुक्लपाक्षिका ग्वलु भदन्त ! जीः पृच्छा, गौतम ! चतुर्भगो भणितव्यः ३ । सम्यग्दृष्टीनो चन्वारो भङ्गाः, मिथ्यादृष्टीनां प्रथमद्वतीयौ भनौ, सम्यमिथ्यादृष्टीनाम् एवमेव १ | ज्ञानिनां चधारो भनाः, आमिनिवोधिकज्ञानिनां यावन्मनःपर्यवज्ञानिनां चत्वारो भगाः, केवलज्ञानिनां चरमो भङ्गः, यथा अलेश्यानाम् ५ । अज्ञानिना प्रथमद्वितीयौ, एवं मत्य ज्ञानिनां श्रुताज्ञानिनां विभङ्गज्ञानिनामपि ६ । आहारमज्ञोपयुक्तानां यावत् परिग्रहसंज्ञोप युक्तानां प्रथम द्वितीयो, नोसंशोपयुक्तानां चत्वारः ७ । सवेदकानां प्रथमद्वितीयौ, 'एवं स्त्रीवेदकाः, पुरुषवेदकाः, नपुंसकवेदका अपि । अवेदकानां चत्वारः, ८ । ' सकपायिणां चत्वारः, क्रोधकपायिणां प्रथमद्वितीयो भङ्गौ । एवं मानकपायिणोऽपि, मायाकपायिणोऽपि । लोभकपायिणश्चत्वारो मङ्गाः । अपायी ग्वल भदन्त ! जीवः पापं कर्म किम् अवधनात् पृच्छा, गौतम ! अस्त्येककोऽवध्नात् । न बध्नाति मन्त्स्यति ३, अस्त्येककोऽव-नात् न वनाति न अन्त्यति ४ १९। स योगिनश्चतुर्भङ्गा, एवं मनोयोगिनोऽपि, वाग्योगिनोऽपि, काययोगिनोऽपि । अयोगिनश्चरमः१० । साकारोपयुक्ते चत्वारः, अनाकारोपयुक्तेऽपि चत्वारो भङ्गाः११ ॥०१॥