________________
अमेयचन्दिका टीका श०२५ उ.१२ २०१ मिथ्याटिनैरयिकोत्पत्तिनि०
५१३
य
॥ द्वादशोदेशका मारभ्यते || . पञ्चविंशतितमे शतके एकादशोदेशकं निरूप्य क्रममाप्तं द्वादशोदेशक निरूपयन्नाह-'मिच्छादिट्ठि नेरझ्या णं भंते' इत्यादि। । मूलम्-मिच्छादिष्ट्रि नेरइया णं भंते ! कहं उववज्जंति, गोयमा! ले जहानामए पवए पत्रमाणे अवसेसं तं चैव, जाव वेमाणिया। सेवं भंते ! सेवं भंते ! ति ॥सू०१॥ . पणवीसइमे लए बारसलो उद्देसो समत्तो ॥२५–१२॥
, छाया-मिथ्याष्टि नैरयिकाः खलु भदन्त ! कथमुत्पद्यन्ते ! गौतम ! स ययानामकः प्लवका प्लवमानः अवशेषं तदेव, एवं यावद्वैमानिकाः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥मू० १॥ . पञ्चविंशतितमे शतके द्वादशोद्देशकः समाप्तः : टोका-मिच्छादिहि नेरइयाणं भंते !' हे भदन्त ! मिथ्यादृष्टिनरयिकाः जीवाः 'कहं उववज्जंति' कथं-केन प्रकारेण उत्पद्यन्ते नरकावासे इति प्रश्नः,
वारहवें उद्देशक का प्रारंभ ग्यारहवें उद्देशे का व्याख्यान करके अब सूत्रकार क्रमप्राप्त १२ 'बारहवें उद्देश का निरूपण करते हैं-'मिच्छादिष्टि नेरच्या णं भंते ! कह उववज्जति इत्यादि।
टीकार्थ–'मिच्छादिट्टि नेरइया णं भंते !' हे भदन्त ! मिथ्याष्टि नैरयिक जीव 'कहं उववज्जति' नरकावास में किस प्रकार से उत्पन्न होते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! से जहानामए पवए
બારમા ઉદેશાને પ્રારંભઅગીયારમા ઉદેશાનું વ્યાખ્યાન કરીને હવે સૂત્રકાર ક્રમથી આવેલા આ मा२मा उद्देशानु नि३५५ ४२ छ –'मिच्छादिट्ठि नेरइया णं भंते ! कह उववज्जति' ४० . -'मिच्छादिदि नेरइयाणं भते । सन् मिथ्याटि नैराय ___७१ 'कह उपवज्जंति' न२४ासमा वी शत 4-1 थाय छ १ मा प्रश्नाना । उत्तरमा प्रमुश्री गौतमस्वामीन. ४ छे ई-गोंयमा ! से जहानामए पवए