________________
भगवतीचे संपराया जहा णियंठा। अहक्खायसंजया णं पुच्छा, गोयमा.! : पडिवजमाणए पडुच्च लिय अस्थि सिय नस्थि। जइ अस्थि
जहन्नेणं एकको वा दो वा तिन्लि वा उक्कोलेणं चावटसयं अटुत्तरसयं खवगाणं, चउप्पन्न उक्सालगाणं । पुत्वपडिवन्नए पडुच्च जहन्नेणं कोडीपुहत्तं उक्कोलेणं वि कोडीपुहत्तं ३५। . एएसि णं भंते ! सामाइयछेदोवटावणियपरिहारविसुद्विय सुहमसंपराय अहक्खायसंजयाण कयरे कयरेहितो जाव विसेसाहिया वा? गोयमा ! सवत्थोवा नुहमसंपरायसंजया परिहारविसुद्धियसंजया संखेजगुणा अहक्खायलंजया संखेजगुणा छेदोवटावणियसंजया संखेजगुणा सामाइथलंजया संखेजगुणा३६॥सू०७॥
छाया-सामायिकसंयतः खलु भदन्त ! लोकस्य किं संख्येयभागे भवेत् असंख्येयभागे पृच्छा गौतम ! नो संख्येयमागे यथा पुलाकः एवं यावत् सुक्ष्मसंपरायः। यथाख्यातसंयतो यथा स्नातकः । (३२)। सामायिकसयतः खलु भदन्त ! लोकस्य किं संख्येयमागं स्पृशति० यथैव भवेत् तथैव स्पृाति ३३ । सामायिकसंयतः खलु मदन्त ! कतरस्मिन् भावे भवेत् ? गौनम ! औपशमिके भावे भवेत् । एव यावत् सूक्ष्मसंपरायः । यथारूपातसंयतः पृच्छा गौतम ! , औपशमिके वा क्षायिके वा मावे भवेत् ३४ । सामायिकसंयताः खलु भदन्त !
एकसमयेन कियन्तो भवेयुः ? गौतम । प्रतिपद्यमानान् प्रतीत्य यथा कपाय. कशील तथैव निरवशेषम् । छेदोपस्थापनीयः पृच्छा गौतम ! भतिपधमानान् प्रतीत्य स्यादरित रयान्नास्ति । यदि अस्ति जघन्येन एको वा हो वा त्रयो वा उत्कर्षेण शतपृथक्त्वम् । पूर्वप्रतिपन्नान् प्रतीत्य स्यादस्ति स्यानास्ति यदि अस्ति जघन्येन कोटीशतपृथक्त्वम् उत्कर्षेणापि कोटिशतपृथक्त्वम् । परिहारविशुद्धिका यथा पुलाकाः सक्षमसंपराया यथा निर्ग्रन्थाः । यथाप्न्यातसंवताः खलु पृच्छा गौतम ! पतिपद्यमानान् प्रतीत्य रयादस्ति स्यानास्ति । यदि अस्ति जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्षेण द्वापटिशतम् अष्टोत्तरशतं क्षपकाणाम् चतुः पश्चाशदुपशामकानाम् । पूर्वपतिपन्नान प्रतीत्य जघन्येन कोटिपृथक्त्वमुत्। णापि कोटिपृथवश्वम् (३५)।