________________
प्रमेयचन्द्रिकारीका श०२५ उ.७ सू०७ क्षेत्रादिद्वारनिरूपणम् ज्ञातव्यम् । 'मुहुमसंपरायस्स जहा णियंठस्स' सक्षमसंपरायसंयतस्य यथा निर्ग्रन्थस्य निर्ग्रन्थवदेव सूक्ष्मसंपरायसंयतस्यैकोऽपि समुद्घातो न भवतीति । 'अहक्खायस्स जहा सिणायस्स' यथारख्यातसंयतस्य यथा स्नातकस्य स्नातकवदेव यथाख्यात. संयतस्य एक एव केलिसमुद्घातो भवतीति (३१) ।मु०६॥ - मूलम्-सामाइयसंजए णं भंते ! लोगस्स किं संखेज्जइभागे होज्जा, असंखेज्जइभागे पुच्छा गोयमा! नो संखेज्जइभागे जहा पुलाए । एवं जाव सुहुमसंपराए । अहक्खायसंजए जहा सिणाए ३२। सामाइयसंजए णं भंते ! लोगस्त किं संखेजइ. भागं फुसइ० जहेव होज्जा तहेव फुसइ ३३। लामाइयसंजए णं भंते कयामि भावे होज्जा? गोयमा! ओवसमिए भावे होज्जा। एवं जाव सुहुमसंपराए। अहक्खायसंजए पुच्छा, गोयमा ! उवलमिए वा खइए वा भावे होज्जा ३४। सामाइय संजया णं भंते ! एगसमएणं केवइया होज्जा ? गोयमा! पडिवज्जमाणए पडुच्च जहा कसायकुसीला तहेव निरवसेसं । छेदोवटावणिया पुच्छा, गोयमा! पडिवजमाणए पडुच्चं सिय अस्थि सिय नत्थि । जइ अस्थि जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं । पुवपडिवन्नए पडुच्च सिय अस्थि, सिय नत्थि, जइ अस्थि जहन्नेणं कोडीसयपुहत्तं उक्कोसेण वि कोडीसयपुहुत्तं । परिहारविसुद्धिया जहा पुलागा। सुहुमये तीन समुदघात होते हैं । 'सुहमसंपरायस्स जहा णियंठस्स' सूक्ष्मसंपरायसंयत को निग्रन्थ के जैसा एक भी समुद्घात नहीं होता है। 'अह. क्खायस्प्त जहा सिणायस्स' यथाख्यातसंयत के स्नातक के जैसा केलि. समुद्घात ही होता है। ३१ वां समुद्घात द्वार का कथन समाप्त ॥तू०६॥ 'सुहमसपरायस्स जहा णियंठरस' सूक्ष्म ५२।५ सयतन नियन्थन। ४थन प्रमाण श्य पर समुद्धात सात नथी. 'अहक्खायरस जहा सिणायस्स' यथाभ्यात સંયતને સનાતકના કથન પ્રમાણે કેવળ એક કેવલીસમુઘાત જ હોય છે, એ રીતે આ એકત્રીસમાં સમુદ્રઘાત દ્વારનું કથન સમાપ્ત સૂર દા