________________
३८४
भगवतीचे त्रिंशत्तममन्तरिमाह-'सामाइयसंजयस्स णं भंते । केवइयं कालर अंतर होई' सामायिकसंयतस्य सामायिकसंयतस्येति सामायिकसंयतो भूवा तत्परित्यागे पुनस्तस्य सामायिकसंयतत्वमाप्तौ खलु भदन्त ! कियत्कालपर्यन्तम् । अन्तरम्-व्यवधानं भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा'. हे गौतम ! 'जहन्नेणं जहा पुलागस्स' जघन्येन यथा पुलाकस्य जघन्येन अन्त.' मुहर्तमात्रम् व्यवधानं भवति उत्कर्षेणानन्तकालपर्यन्तं व्यवधानं भवति काला. पेक्षया अनन्तावसर्पिण्युत्सपिण्यः, क्षेत्रतो देशोनापार्द्धपुद्गलपरावर्त, यावत् । यदि, कश्चित्माणी आकाशस्य प्रत्येकस्मिन् प्रदेशे प्राप्नुवन् मरणेन यावताकालेन संपूर्णः . मपि लोकं ब्याप्नुयात् तावता कालेन क्षेत्रापेक्षया वादरपुद्गलपरावों भवतीति ।
३० अन्तार का कथन 'सामाझ्यसंजयस्स णं भंते ! केवइयं झालं अंतरं होई' हे भदन्त !, सामायिकसयत को वापिस सामायिकसंयतबनने में कितने काल का अन्तर होता है, उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं जहा पुलागस्स' हे गौतम ! पुलाक के जैसे यहां जघन्य से अन्तर एक अन्तर्मुहूर्त का है और उत्कृष्ट से अन्तर अनन्तकाल का है । काल की अपेक्षा से अनन्त अवसर्पिणी अनन्त उत्सर्पिणी का अन्तर रहता है और क्षेत्र की अपेक्षा से देशोन अपार्द्ध पुद्गल परावर्त्त का अन्तर होता है। कोई प्राणी लोकाकाश के प्रत्येक प्रदेश में जन्म मरण करता हआ सम्पूर्ण लोकाकाश के समस्त प्रदेशों को जितने समय में अपने जन्म मरण से व्याप्त कर लेता है उतने काल का नाम क्षेत्र की अपेक्षा
હવે ત્રીસમા અન્તરનું કથન કરવામાં આવે છે.
'सामाइयसंजयस्स णं भते ! केवइयं काल अंतर होइ' उ समपन् । સામાયિક સંયતને ફરીથી સામાયિક સંયત થવામાં કેટલા કાળનું અંતર રહે છે? व्यवधान २ छे ? | प्रश्न उत्तरमा प्रसुश्री ४९ छ -'गोयमा । जह. ण्णेणं जहा पुलागस्स' हे गीतम! yाना ४थन प्रमाणे माडियां धन्यथा અંતર-વ્યવધાન એક અંતર્મુહૂર્તનું છે. અને ઉત્કૃષ્ટથી અનંતકાળ સુધીનું અંતર છે. કાળની અપેક્ષાથી અનંત અવસર્પિણ અનંત ઉત્સર્પિણીનું અતર રહે છે. અને ક્ષેત્રની અપેક્ષાથી દેશને અપાઈ પુદ્ગલ પરાવર્તનું અંતર રહે છે. કોઈ પ્રાણ કાકાશના દરેક પ્રદેશમાં કમથી જન્મમરણ કરતા થકા સંપૂર્ણ
કાકાશના સઘળા પ્રદેશને જેટલા સમયમાં પિતાના જન્મમરણથી વ્યાપ્ત કરી લે છે. એટલા કાળનું નામ ક્ષેત્રની અપેક્ષાથી એક બાદર પુદ્ગલ પર