________________
भगवतीसुत्रे सागरोपममपि, एवमवसपिण्यपि उत्सपिण्यपि । पुद्गलपरिवर्तः पृच्छा, गौतम ! नो संख्येया आवलिकाः, नो असंख्येया आवलिकाः अनन्ता आवलिकाः एवंयावत् सर्वाद्धाः । आनपाणौ खलु मदन्त ! कि संख्येयाआवलिकाः पृच्छा, गौतम ! स्यात् संख्येया आवलिकाः स्यात् असंख्ये या आवलिकाः, रयात् अनन्ता आवलिकाः, एवं यावत् शीप प्रहेलिकाः । पल्योपमानि खलु भदन्त ! पृच्छा गौतम ! नो संख्येया अवलिकाः स्यात् असंख्येया आवलिकाः स्यात् अनन्ता आवलिकाः। एवं यावदुत्सपिण्यः । पुद्गलपरिवर्ताः खलु पृन्छा-गौतम ! नो संख्येया आवलिकाः, नो असंख्येया आवलिकाः अनन्ता आवलिकाः । स्तोकः खलु भदन्त ! कि संख्येया आनमाणाः असंख्येयाः० यथा आवलिझायां वक्तव्यता एवमान. प्राणा अपि निरक्शेपाः, एवमेतेन गमकेन यावत् शीर्ष पहेकिका भणितव्याः। सागरोपमं खलु भदन्त ! कि संख्येयाः पत्योपमाः पृच्छा-गौतम ! संख्येयाः पल्योपमाः, नो असंख्येवा: पल्योपमाः, नो अनन्ताः पल्योपमाः। एवमव सपिण्यामपि-उत्सपिण्यामपि । पुद्गलपरिवर्तः खलु पृच्छा, गौतम ! नो संख्येयाः पल्योपमाः नो असंख्येया पल्योपमाः अनन्ताः पल्योपमा एवं यावत् सर्वोद्धा ।।मु०१॥
' टीका-'काविहा णं भंते ! पज्जवा पन्नत्ता' कतिविधा:-कति प्रकारकाः खलु भदन्त ! पर्यवाः प्राप्ताः ? पर्यवाः, गुणाः, धर्माः, विशेषा इति पर्यायाः। भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'दुविहा पज्जवा पन्नत्ता'
पांचवें उद्देशे का प्रारंभचतुर्थ उद्देशक में पुद्गलास्तिकाय आदि का निरूपण किया है सो ये पुद्गलारितज्ञाय आदि प्रत्येक अनन्त पर्यायों वाले होते हैं अतः इस पंचम उद्देशक में सत्रकार अब पर्यायों का निरूपण करते हैं'काविहाणं भंते ! पज्जवा पन्नत्ता' इत्यादि सूत्र १॥ . टीकार्थ-गौतलस्वामी ने प्रभुश्री से ऐसा पूछा है-'काविहा णं भंते ! पजवा पन्नत्ता' हे भदन्त ! पर्यायें कितने प्रकार की कही गई है?
पायमा देशना प्रारमચોથા ઉદેશામાં પુદ્ગલાસ્તિકાય વિગેરેનું નિરૂપણુસૂત્રકારે કર્યું છે. આ પુદ્ગલાસ્તિકાય વિગેરે પ્રત્યેક અનંત પર્યાવાળા હોય છે જેથી આ પાંચમા ઉદ્દેશામાં સૂત્રકાર પર્યાનું નિરૂપણ કરે છે. – . 'कइविहा णं भंते ! पजवा पन्नत्ता' त्यहि
-श्रीगीतम स्वामी प्रभुश्रीन से पूछ्युछे-"काविहा णं भवे ! पज्जवा पन्नत्ता' 3 सावान ५या या टस हारना ४६ छ ? या प्रश्ना