________________
referrer ०२५ उ.५ सू०१ पर्यवादिनिरूपणम्
पहेलिया भाणियव्वा । सागरोवमे णं भंते! किं संखेज्जा पलियोवमा पुच्छा गोयमा ! संखेज्जा पलिओवमा णो असंखेज्जापलिओमा णो अनंता पलिओक्मा एवं ओसप्पिणीए वि उस्सप्पिणी वि | पोग्गल परियहेणं पुच्छा गोयमा ! णो संखेज्जा पलिओमा णो असंखेजा पलिओदमा अनंता पलिओवमा एवं जाव सवद्धा सू०१
1
छाया— कतिविधाः खल्ल भदन्त ! पर्यवाः प्रज्ञप्ताः, गौतम ! द्विविधा :पर्यवाः प्रज्ञप्ताः तद्यया जीवपर्यवाच अजीवपर्यवाच पर्यत्रपदं निरवशेषं भणितव्यं यथा प्रज्ञापनायाम् । आवलिका खलु भदन्त ! किं संख्येयाः समयाः, असंख्येयाः समयाः, अनन्ताः समयाः, गौतम ! नो संख्येयाः समयाः, असं ' ख्येयाः समयाः, नो अनन्ताः समयाः । आनत्राणः खलु भदन्त । किं संख्येयाः ० एवमेव । स्तोकः खलु भदन्त । किं संख्येयाः० एवमेव । एवं लवोsपि, मुहूर्तमपि एवमहोरात्रम्, एवं पक्षः, मासः, ऋतुः अयनम् ' संवत्सरः, युगः, वर्षशतम्-वर्षसहस्रम् वर्षशतसहस्रम् - पूर्वङ्गः पूर्व, त्रुटिताङ्गम् त्रुटितम् अटटाइम् अटटम् अववाङ्गम् अदवः, हुहूकाङ्गम् हूहूकः, उत्पलाङ्गम् उत्पलम् पद्माङ्गम् - पद्मम्-नलिनाङ्गम् नलिनम् अच्छनिपुराङ्गम् अच्छनिपुरम् - प्रयुताङ्गम् अयुतम् नयु. ताङ्गम् - नयुतम् प्रयुताङ्गम् प्रयुतम् - चूलिकाङ्गम् चूलिका शीर्ष महेलिकाङ्गम् शीर्षप्रहेलिका पल्पोपमम् सागरोपमम् अवसर्पिणी उत्सर्पिणी अपि । इगलपरिववर्त्तः खलु भदन्त ! किं संख्येय समयाः, असंख्येयसमयाः, अनन्तसमयाः पृच्छा, गौतम ! नो संख्येयसमया नो असंख्येयसमया अनन्तसमयाः, एवम् अतीताद्धाअनागताद्धाः सर्वार्द्धा । आवलिकाः खलु भदन्त ! किं संख्येयाः समयाः असंख्येयाः समयाः, अनन्ताः समयाः पृच्छा गौतम ! नो संख्येयाः समयाः स्यात् असंख्येयाः समयाः, स्यादनन्ताः समयाः । आनमाणौ किं संख्येया समया ३ पृच्छा एवमेव, स्तोकाः खलु भदन्छ ! किं संख्येयाः समयाः पृच्छा, एवमेव एवं यावत् उत्सर्पिण्य इति । पुद्गलपरिवर्त्ताः किं संख्ये यससयाः पृच्छा - गौतम ! नो संख्येयाः समयाः नो असंख्येयाः समया, अनन्ताः समयाः । आनपाणी खलु भदन्त ! किं संख्यावलिकाः पृच्छा, गौतम ! संख्येया आवळिकाः नों असंख्येया आवलिकाः नो अनन्ता आवलिका, एवं स्तोकोऽपि एवं यावत् शीर्ष महेलिकेति । परोपमं खलु मदन्व ! किं संख्येयाः पृच्छा, गौतम | नो संख्येया आवलिका, असंख्येया आवलिकाः, नो अनन्ता आवलिकाः । एवं