________________
refer ater ०२५ उ.७ सु०२ द्वितीय' वैदद्वारनिरूपणम्
૨૭o
जिनकल्पो भवेत् स्थविरकल्पो भवेत् कल्पातीतो भवेत् ? गौतम । जिनकल्पो वा भवेत् यथा कषायकुशीलस्तथैव निरवशेषम् । छेदोपस्थापनीयः परिहारविशुद्धिकथ यथा चकुशः, शेषा यथा निर्ग्रन्थः ४ । सामायिकसंयतः खलु भदन्त ! किं पुलाको भवेत् वकुश यावत् स्नातको भवेद गौतम ! पुलाको वा भवेत् वकुशी यात्रत् कपायकुशीलो वा भवेत् नो निभ्यो भवेत् नो स्नातको भवेत् एवं छेदोपस्थापनिकोsपि । परिहारविशुद्धिकसंयतः खलु भदन्त ! पृच्छा गौतम ! नो पुलाको नो वकुशो नो प्रतिसेवनाकुशीलो भवेत् कपायकुशीलो भवेत् नो निर्मन्थो भवेत नो स्नातको भवेत् एवं सूक्ष्म परायोऽपि । यथाख्यातसंयतः पृच्छा गौतम ! नो पुलाको भवेत् यावत् नो कषायकुशीलो भवेत् निर्ग्रन्यो वा भवेत् स्नातको वा भवेत् ५ । सामायिकसंयतः खल्ल भदन्त ! किं प्रतिसेवको भवेत् अतिसेवको भवेत् ? गौतम ! प्रतिसेवको वा भवेत् अतिसेवको वा भवेत् । यदि प्रतिसेवो भवेत् किं मूलगुणप्रतिसेवको भवेत् शेषं यथा पुलाकस्य । यथा सामायिकसंयतः एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः पृच्छा गौतम ! नो प्रतिसेवको भवेत् अप्रतिसेवको भवेत् एवं यावत् यथाख्यातसंयतः ६ । सामायिक संयतः खलु भदन्त ! कतिषु ज्ञानेषु भवेत् ! गौतम ! द्वयोर्वा त्रिषु चतुर्षु वा ज्ञानेषु भवेत् एवं यथा -कपायकुशीलस्य तथैव चत्वारि ज्ञानानि भजनया, एव यावत् सूक्ष्मसंपरायः । यथाख्यातसंयतस्य पञ्चज्ञानानि भजनया यथा ज्ञानोदेशके । सामायिकसंयतः खल भदन्त ! कियत् श्रुतमधीयीत गौतम ! जघन्येन अष्टमवचनमातृः यथा कपायकुशीलः । एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः पृच्छा, गौतम ! जघन्येन नवमस्य पूर्वस्य. तृतीयमाचारवस्तु उत्कर्षेणासंपूर्णानि दशपूर्वाणि अधीयीत सूक्ष्मसंपरायसंयतो यथा सामायिक संयतः । यथाख्यातसंयतः पृच्छा गौतम ! जघन्येन अष्टमवचनं ' मातृः, उत्कर्षेण चतुर्दश पूर्वाण्यधीयीत श्रुतव्यतिरिक्तो वा भवेत् ७ । सामायिकसंयतः खलु भदन्त । किं तीर्थे भवेत् अतीर्थे भवेत् गौतम ! तीर्थे वा भवेत् अतीर्थे वा भवेत् यथा कषायकुशीलः । छेदोपस्थापनिकः परिहारविशुद्धिकश्च यथा पुलाकः, शेषा यथा सामायिक संयतः ८ । सामायिकसंयतः खलु भदन्त । किं स्वलिङ्गे भवेत् अन्यलिङ्गे भवेत् गृहिलिङ्गे भवेत् ? 'यथापुळाकः, एवं छेदोपस्थापनिकोऽपि । परिहारविशुद्धिकसंयतः खलु भदन्त ! पृच्छा गौतम ! द्रव्यलिङ्गमपि भावलिङ्ग मपि प्रतीत्य स्वलिङ्गे भवेत् नो अन्यलिङ्गे भवेत् नो गृहिलिङ्गे भवेत् शेषा यथा सामायिकसंयतः ९ । सामायिकसंयतः खलु भदन्त । कतिषु शरीरेषु भवेत ? गौतम ! त्रिपु वा चतुर्षु पञ्चसु वा यथा कपायकुतीलः । एवं छेदोपस्था पनि कोऽपि, शेषा यथा पुलाकः १० | सामायिकसंयतः खलु भदन्त । किं कर्मभूमौ नो