________________
भगवतीले उक्कोसेणं चोदलपुव्वाइं अहिज्जेज्जा सुयवइरित्ते वा होज्जा ७॥ सामाइयसंजएणं अंते ! किं तित्थे होज्जा अतित्थे होज्जा ? गोयमा ! तित्थे वा होज्जा अतित्थे वा होज्जा जहा कसायकुसीले । छेदोवद्यावणिए परिहारविसुद्धिए य जहा पुलाए सेसा जहा सामाइयसंजए ८। सामाइयसंजए णं भंते! किं सलिंगे होज्जा अन्नलिंगे होज्जा गिहिलिंगे होज्जा ? जहा पुलाए । एवं छेदोवटावणिए वि। परिहारविसुद्धियसंजए णं भंते ! किं पुच्छा गोयला! वलिंगपि भावलिंगपि पडुच्च सलिंगे होजा नो अन्नलिंगे होज्जा नो गिहिलिंगे होज्जा। सेसा जहा सामाइयसंजए ९। सामाइयसंजए णं भंते! कइसु लरीरेसु होज्जा? गोयमा! तिसु वा चउसु वा पंचसु वा जहा कसायकुसीले । एवं छेदोवढावणिए वि सेसा जहा पुलाए ११ । सामाइयसंजए णं भंते ! किं कम्मभूमीए होज्जा अकम्मसूमीए होज्जा ? गोयमा! जमणं संतिभावं पडुच्च कम्मभूमीए नो अकम्मभूमीए जहा बउसे। एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए य जहा पुलाए सेसा जहा सामाइयसंजए ११॥सू०२॥ - छाया-सामायिकसंयतः खलु भदन्त ! किं सवेदको भवेत् अवेदको भवेत् ? गौतम ! सवेदको वा भवेत् अवेदको वा भवेत् । यदि सवेदकः, - एवं यथा कपायकुशीलस्तथैव निरव शेपम् । एवं छेदोपस्थापनीयसंयतोऽपि । परिहारविशु. द्धिकसंयतो यथा पुलाका, सूक्ष्मसंपरायसंयतो यथाख्यातसंयतश्च यथा निर्ग्रन्थः २। सामायिकसंयतः खलु भदन्त ! कि सरागो भवेत् वीतरागो भवेत् ? गौतम! सरागो भवेत् नो वीतरागो भवेत । एवं यावत सुक्ष्मसंपरायसंयतः। यथाख्यात संयतो यथा निग्रेन्था३ । सामायिकसंयतः खलुः भदन्त ! कि स्थितिकल्पो भवेत् ! अस्थितकल्पो भवेत् ? गौतम ! स्थिताल्पो वा भवेत अस्थितकल्पो वा भवेत् । छेदोपस्थापनीयसंयतः पृच्छा गौतम ! स्थितकल्पो भवेत् नो अस्थितकल्पो भवेत् । एवं परिहारविशुद्धिक संयतोऽपि शेपा यथा सामायिकसंयतः । सामायिकसंयतः खलु भदन्त ! कि