________________
॥ श्री वीतरागाय नमः ॥
श्री जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासीलालवतिविरचितया प्रमेयचन्द्रिकाख्यया व्याख्यया समलङ्कृतम्
॥ श्री भगवतीसूत्रम् ॥
( षोडशो भागः ) अथ पञ्चमोद्देशः मारभ्यते
चतुर्थोद्देश के पुद्गलातिकायादयो निरूपिताः, ते च प्रत्येकमनन्तपर्यवा इति पञ्चमोदेश के पर्यवा निरुध्यन्ते, इत्येवं संबन्धेन आयातस्यास्य हदमादिमं - सूत्रम् - 'कइविहाणं भंते ! पज्जवा' इत्यादि ।
मूलम् - कइ विहाणं भंते ! पजवा पन्नता ? गोयमा ! दुविहा पज्जवा पन्नत्ता तं जहा जीवपजवाय अजीव पज्जवा य । पज्जवपयं निरवसेसं भाणियव्वं जहा पन्नवणाए । आवलिया णं भंते! किं संखेज्जा समया असंखेज्जा समया अनंता समया ? गोयमा ! नो संखेज्जा समया असंखेज्जा समया नो अनंता समया । आणापाणू पणं भंते! किं संखेज्जा०, एवं चेव । थोवे णं भंते ! किं संखेजा ० एवं चेव । एवं वेत्रि मुहुते वि एवं अहोरते एवं पक्खे मासे उऊ, अयणे संबच्छरे जुगे वासलए वाससहस्से वाससय सहस्से पुगे पु०वे तुडियंगे तुडिए अडडंगे अडडे, अववंगे अववे हूहूयंगे हूहूए उप्पलंगे उप्पले पडसंगे पउमे नलिणंगे नलिणे अच्छणिरंगे अच्छणिउरे अउयंगे अउए नउयंगे नउए पउयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओ मे सागरोवमे ओसप्पिणी एवं उसप्पिणी वि। पोग्गलपरिट्टे णं भंते! किं संखेज्जा लमया असंखेज्जा समया अनंतासमया पुच्छा गोयसा ! नो संखेज्जा समया नो असंखेजा समया अनंता समया । एवं तीयद्धा अणागयद्धा सन्नद्धा । आवलियाओ
भ० १
"