________________
१६
'उवेळोवळितान्तराय विविधव्यापारविध्वंसकः, पापन्नात विपाति पुण्यचरितः श्री वर्धमानः प्रभुः । सम्यग्भक्तजनाथिलापनिचया योगमदानोद्यतः, साध्वी साधु समाज संघपकल
पायादपायात्सदा ॥१॥
शान्तो दान्तो नितान् प्रदियो लीनडी संपदाये, मान्यो धन्यो वदान्यः सकलगुणनिधिः पूर्णप्रज्ञो महात्या | जैनाचारमचारमथितसुचरितः पूज्य आचार्यवर्यः, स्वामी श्री श्यामनामा सरिता साघुरूपो बभूव ॥२॥ तच्छिष्ये द्वे अभूत गुणगणलसिता पूर्णविज्ञाविशुद्धा, पूज्या श्री चेकबाई सकल हितकरी शीलपूर्णा लतीजी । तत्वज्ञन्या सतीजी परममुचरिता शासनोद्दीपयित्री, पूज्या माणेक्यलाई सकलगुणयुता शान्तिशीला पवित्रा ॥३॥
वच्छिष्याः पञ्च विख्याता धर्माचारवते रताः । एका महासती साध्वी वालतो ब्रह्मचारिणी ||४||
स्वभाव सरला थव्या धर्मोपदेशदायिनी । रुक्मिणीबाई विख्याता पूर्णवेदुष्यशालिनी ॥५॥ मीनाकुमारी प्रख्यातान्या वालब्रह्मचारिणी । महासती सदा माझी शीलचारित्रशालिनी || ६ || निरञ्जना सतीपूर्णा सुपाध्वी ब्रह्मचारिणी । बाल्यादेव विशुद्धेयं ज्ञानवैराग्यशालिनी ||७|| महासत्यञ्जना साध्वी वाळतो ब्रह्मचारिणी । धर्मोपदेशदानेन जनकल्याणकारिणी ||८|| साध्वी महासती भव्या ब्रह्मचर्यव्रते स्थिता | शास्त्रोद्धारविधात्री सा राजते कनकप्रभा ||९|| पविशत्यधिके विशेशते विक्रमवत्सरे । अमदावाद संवादे नगश्रेष्ठचुपाश्रये ॥१०॥ अपूर्वादर्शभूतस्य चातुर्मासस्य लक्ष्यतः । शास्त्रोद्धारसमित्याथ सहयोग विधायिकाः ॥११॥