________________
२०६
भगवतीस्त्र जाव कलायकुप्लीलस्ल । णियंठस्त पुच्छा गोयमा! जहन्नेणं दोन्नि उकोसेणं पंच। लिणायस्स पुच्छागोयसा!नस्थि एको वि२८॥११॥ ___ छाया-पुलाकः खल भदन्त ! पुलाकत्वं जहन् कि जहति किमुपसंपद्यते ? गौतम | पुलाकत्वं जहाति कपायकुशीलत्वं वा असंयम वोपस पद्यते। वकुशः खलु भदन्त ! बकुशत्वं जहन् कि जहाति किमुपसंपद्यते ? गौतम ! बकुशत्वं जहाति प्रतिसेवनाशीलत्वं वा कपायकुशीलत्वं वा असंयम वा संयमासंयमं वोपसंपद्यते । मंतिसेवनाकुशीलः खलु भदन्त ! पति० पृच्छा गौतम ! प्रतिसेवनाकुशीलत्वं जहाति बकुशत्वं वा कपायकुशीलत्वं वा असंयम वा सपमासंयम वा उपसंपद्यते । कषायकुशीलः पृच्छ', गौतम! कपाधकुशीलत्वं जहाति, पुलाकत्वं वा वकुशत्वं वा प्रतिसेवनाकुशीलत्वं वा निर्ग्रन्थत्वं वा असंघमं वा-संयमासंघमं वा उपसंपद्यते । निम्र-थः पृच्छा गौतम ! निर्ग्रन्थत्वं जहाति-कपार कुशीलत्वं वा स्नातकत्वं वा असंयम वा उपसंपद्यते । स्नातकः पृच्छा गौतम ! स्नातकत्वं जहाति सिद्धिगतिमुपसंपद्यते । पुलाकः खलु भदन्त ! कि संज्ञोपयुक्तो भवेत् नोसंज्ञोपयुक्तो भवेत् ? गौतम ! नोसंज्ञोपयुक्तो भवेत् । वकुशः खल भदन्त ! पृच्छा गौतम ! संज्ञोपयुक्तो पा भवेत् नोसंज्ञोपयुक्तो वा भवेत् । एवं पतिसेवनाकुशीलोऽपि । एवं कपायकुशी. लोऽपि निर्ग्रन्थः स्नातकच यथा पुलाकः२५ । 'पुलाकः खलु भदन्त ! किमाहारको भवेत् अनाहारको भवेत् ? गौतम ! आहारको भवेत् नो अनाहारको भवेत् एवं यावत निग्रंन्यः। स्नातकः पृच्छा गौतम ! आहारको भवेत् वा अनाहारको वा भवेत् २६ । पुलाकः खल भदन्त ! कति भवग्रहणानि भवेत् ? गौतम ! जघन्येनेकम् उत्कर्षेण त्रीणि । वकुशः पृच्छा गौतम ! जघन्येन एकम् उत्कर्षेण अष्टौ एवं प्रतिसेवनाकुशीलोऽपि । एवं कपायकुशीलोऽपि । निग्रन्थो यथा पुलाकः । स्नातक: पृच्छा गौतम ! एकम् २७ । पुलाकस्य खलु भदन्त । एकभवग्रहगीयाः कियन्त आकर्पाः प्रज्ञाः , गौतम ! जघन्येन एका, उत्कर्षेण त्रयः । वकुशस्य खल प्रच्छा, गौतम ! जघन्येन एका, उत्कर्षेण शतायशः । एवं प्रतिसेवनाकुशीलेऽणि, एवं कपायकुशीलेऽपि । निर्ग्रन्थस्य खलु पृच्छा, गौतम ! जघन्येन एक डाकण द्वौ स्नातकस्य खलु पृच्छा गौतम! एक: पुलाकस्य खलु भदन्त ! नानाभवग्रहणीयाः कियन्त आकर्पाः प्रज्ञप्ताः, गौतम ! जघन्येन द्वौ उत्कर्षेण सप्त वकुशस्य पृच्छा गौतम ! जघन्येन द्वौ उत्कर्षेण सहस्रायशः, एवं पावत्कपायकुशीस्य । निर्ग्रन्थस्य खल्लु पृच्छा गौतम ! जघन्येन द्वौ उत्कर्षण पश्च। स्नातकस्य पृच्छा गौतम ! नास्ति एकोऽपि २८ ।।मू०११॥