________________
प्रमैयचन्द्रिका टीका श०२५ उ.६ सू०११ उपसंपद्धानद्वारनिरूपणम् २०५ वा' णियंठत्तं वा असंजमं वा संजमासंजमं वा उपसंपज्जइ । णियंठे पुच्छा, गोयमा ! णियंठतं जहइ, कसायकुतीलत्तं वा सिणायत्तं वा असंजसं वा उपसंपज्जइ । सिणाए पुच्छा, गोयमा! सिणायत्तं जहइ सिद्धिगई उपसंपज्जइ २४। पुलाए णं भंते ! कि सन्नोबउत्ते होज्जा नोलन्नोवउले होज्जा? गोषमा! णो सन्नोवउत्ते होज्जा । बउसेणं अंते ! पुच्छा, गोयमा! सन्नो बउत्ते वा होज्जा, नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणा कुसीले वि एवं कसायकुसीले वि। णियंठे सिणाए जहा पुलाए२५॥ पुलाए 'णं भंते ! किं आहारण होज्जा अणाहारए होज्जा? गोयमा ! आहारए होज्जा जो अणाहारए होज्जा, एवं जाव णियंठे। सिणाए पुच्छा गोयला! आहारए वा होज्जा अणाहारए वा होज्जा २६। पुलाए णं अंते ! कइ भवग्गहणाई होजा? गोयमा! जहन्नेणं एवं उबोलेणं तिन्नि । बउसे पुच्छा गोयमा! जहन्नणं एवं उनोसेणं अट्ठ । एवं कलायकुलीले वि। णियंठे जहा पुलाए । लिणाए पुच्छा गोयमा! एवं २७ । पुलागस्सणं भंते ! एग भवग्गहणीया केवइया आगरिसा पन्नत्ता? गोयमा! जहन्नेणं एक्को, उकोसेणं तिन्नि । बउसस्त गं पुच्छा गोयमा! 'जहन्नेणं एका उक्कोलेणं ललग्गलो। एवं पडिसेवणाकुसीले वि। एवं कलायकुसीले वि। णियंठस्त णं पुच्छा गोयमा ! जहन्नेणं एको, उक्कोसेणं दोन्नि । सिणायस्ल णं पुच्छा, गोयमा! एको। पुलायस्सणं भंते! नाणासवगहणीया केवइया आगरिसा पन्नत्ता ? गोयमा ! जहन्नेणं दोन्नि उकोण सत्त । वउसस्स पुच्छा गोयमा! जहन्नेणं दोन्नि उस्कोलेपां सहस्तग्गसो एवं