________________
अमेयचन्द्रिका टीका श०२५ उ.६ सू०८ पञ्चदशं निकर्षद्वारनिरूपणम् हीनो भवति पुलारूस्तत्रानन्तशुणहीनो भवतीति । 'एवं पडिसेवणाकुपीलस्स वि' एवं प्रतिसेवनाकुशीलस्यापि यथा पुलाश बकुगस्य चारित्रपर्याय हीनः कथित स्तथा प्रतिसेवनाकुगीलोऽपि चारित्रपर्यायैरनन्तगुणहीनो वक्तव्य इति । 'कसायकुसीछेणं समं रहाणवडिए जहेच सट्टाणे' कषायकुशी लेन समं पदस्थानपतितो यथैव स्वस्थाने षट्स्थानानीमानि-अनन्तासंख्येयसंख्येय मागाधिकरूपं त्रयम् ३, संख्येयाऽसंख्येयाऽनन्तगुणाधिकरूपं त्रयं चेति षट्थानानि इति । यथा पुलाकर पुलाकापेक्षया पदस्थानपतितः कथितस्तथा कपायकुशीलापेक्ष पाऽपि पुलाक: षट्स्थानपतितो वक्तव्य ज्ञत्यर्थः, तत्र पुलाकः कषायकुशीलात् हीनो वा स्यात् अविशुद्धसंयमस्थानत्तित्वात तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वात अधिक नहीं है। बकुश की अपेक्षा वह अनन्त गुण हीन होता है। 'एवं पडिसेषणाकुलीलस्ल वि' इसी प्रकार बह पुलास पनिलेवनाकुशील की चारित्रपर्यायों की अपेक्षा से भी अनन्तगुम हीन होता है। अथ गौतमस्वामी ने प्रभुश्री से ऐसा पूछा-'कलायनुसीलेणं समं छट्ठाणवडिए जहेव सट्टाणे' हे अदन्त ! पुलाक अपनी चारित्र पर्यायों से क्या कषाय कुशीलरुप परस्थान की चारित्र पर्यायों की अपेक्षा हीन है ? अथवा तुल्य है अथवा अधिक है ? लब प्रभुश्री ने इस सूत्र द्वारा ऐसा कहा है कि-हे गौतम ! जिस प्रकार पुलाक स्वस्थान की अपेक्षा सेअन्य पुलाक की अपेक्षा ले-षटूस्थान पतित कहा गया है-उसी प्रकार से वह कषायकुशील दी अपेक्षा से श्री षट् स्थानपतित कहना चाहिये । कदाचित् कषायकुशील से पुलाक हीन भी होता है क्यों कि वह अविशुद्ध संयमस्थान में वृत्तिवाला होता है कदाचित् वह તેથી તેઓ હીન છે. તુલ્ય અથવા અધિક નથી. બકુશ કરતાં તે અનંતગણ. डीन डाय छे. 'एवं पडिसेवणाकुसीलस्स वि' मेरीत ते धुसार प्रति. સેવના કુશીલના ચારિત્ર પર્યાની અપેક્ષાથી પણ અનંતગુણ હીન હોય છે.
शथी गौतमस्वामी प्रभुश्रीन से पूछे छे 3-'कसायकुसोलेणं सम छट्ठाणवडिए जहेव छहाणे' 8 सावन् पुसा पाताना यास्त्रि पर्यायाधीश કષાય કુશીલરૂપ પરસ્થાનના ચારિત્ર પર્યાયે ની અપેક્ષ થી હીન છે? અથવા તુલ્ય છે? અથવા વધારે છે ? આ પ્રશ્નના ઉત્તરમાં આ સૂત્ર દ્વારા એવું કહ્યું છે કે-હે ગૌતમ! જે પ્રમાણે પુલાક સ્વસ્થાનની અપેક્ષાથી બીજા પલાકની અપેક્ષાથી છરથાન પતિત કહ્યા છે. એ જ રીતે તે કષાય કુશીલની અપેક્ષાથી પણ છે સ્થાન પતિત કહેવા જોઈએ, કેઈર કષાય કુશીલથી પુલાક હીન પણ હેય છે, કેમકે-તે અવિશુદ્ધ સમસ્થાનમાં પ્રવૃત્તિ વાળા હોય છે,
भ० २०