________________
९४२
भगवती सूत्रे गुणाभ्यधिकः, एवं यावत् कपायकुशीलस्य । निर्ग्रन्थः खलु भदन्त ! निर्ग्रन्थस्य स्वस्थानसन्निकर्षेण पृच्छा गौतम | नो हीनः तुल्यः नो अभ्यधिकः । एवं स्नातकस्यापि । स्नातकः खलु भदन्त ! पुलाकस्य परस्थानसन्निकर्षेण० एवं यथा निर्ग्रन्थस्य वक्तव्यता तथा स्नातकस्यापि भणिदव्या, यावत् स्नातकः खलु भर्दन्त ! पुलाकर परस्थानसन्निकर्षेण० एवं यथा निर्ग्रन्थस्य वक्तव्यता तथास्नातकस्यापि भणितव्या, यावत् स्नातकः खलु खदन्त । स्नातकस्य स्वस्थानसन्निकर्षेण पृच्छा गौतम ! नो हीनः तुल्य नो अभ्यधिकः । एतेषां खलु भदन्त 1 पूळाकच कुशप्रति से बना कुशीकनिर्ग्रन्थस्नातकानां जयन्योत्कृष्टानां चारित्रपर्यत्राणां फतरे कतरेभ्यो यावद्विशेपाधिका वा ? गौतम ! पुलाकस्य कपायकुशीलस्य च एतयोः खलु जघन्याचारित्रपर्ययाः द्वयोरपि तुल्याः सर्वस्वोकाः, पुलाकस्यो. त्कृष्टाचारित्रपर्यंचा अनन्तगुणाः, वकुशस्य मतिसेवनाकुशीलस्य च एतयोः खलु जघन्याचारित्रपर्यवाः द्वयोरपि तुल्या अनन्तगुणाः, कुशस्योत्कृष्टा चारित्रपर्यवा अनन्तगुणाः, प्रतिसेवना कुशीलस्योत्कृष्टाचारित्रपर्यवा अनन्तगुणाः कपायकुशीळस्योत्कृष्टाचारित्रपर्यंवा अनन्तगुणाः, निर्ग्रन्थस्य स्नातकस्य च एतयोः खलु अजघन्यानुत्कृष्टायास्त्रिपर्ययाः द्वयोषितुल्या अनन्तगुणाः ॥०८||
टीका -- 'पुलागरस णं संते ! पुलाकस्य खलु भदन्त ! 'केवइया चरित पज्जवा पन्नता' कियन्तश्चारित्रपर्यत्राः प्रज्ञप्ताः, चारित्रस्य - सर्वविरतिरूपपरिणाम. स्य पर्ययाः भेदाथरित्रपर्यवाः ते च केचिबुद्धिकृता अविभागपलिच्छेदा विषय१५ वांनिकर्षद्वार
'लागस्स णं भंते | वश्या चरित्तपज्जवा' इत्यादि ।
टीकार्थ- गौतमस्वामी ने इस सूत्र द्वारा प्रभुश्री से ऐसा पूछा है - 'पुलागस्स णं भंते! केवइया चारितपज्जा पन्नता' हे भदन्त ! पुलाक साधु के चारित्रपर्यव सर्वविरतिरूप चारित्र के परिणामरूप पर्याय - भेद - कितने कहे गये हैं । सर्वविरतिरूप चारित्र की पर्यायें केवल भगवान् की बुद्धि के द्वारा ही गम्य होती है और
પંદરમા નિક દ્વારનું કથન
'पुलागरस णं भते ! केवइया चरितपज्जवा' त्यिहि
अर्थ — गौतमस्वामी मे मा सूत्रद्वारा प्रश्रने मे पूछ् छे - 'पुलागणं भंते! केवइया चरित्तपज्जवा पन्नत्ता' ભગવન પુલાક સાધુને પરિણામ રૂપ પર્યાયભેદ કેટલ કહ્યા છે? સવિરતિ રૂપ ચારિત્રની પાંચે. કેવલી ભગવાનની બુદ્ધિ દ્વારા જ પામી શકાય છે અને તેના ભેદ પણ તેએ દ્વારા જ પામી શકાય છે.