________________
प्रमैयचन्द्रिका टीका श०२५ उ.६ सू०८ पञ्चदशे निकद्वारनिरूपणम् १४६ अणंतगुणा । बउसस्त पडिलेवणाकुलीलरस य एएसिणं जहन्नगा चरित्तपज्जवा दोण्ह वि तुल्ला अणंतगुणा । बउसस्स उक्कोसगा चरित्तपज्जका अणंतगुणा। पडिलेवणाकुसीलस्त उकोसगा चरित्तपज्जवा अणंतगुणा। कलायकुसीलस्स उक्कोसगा चरित्तपज्जवा अणंतगुणा । णियंठस्स लिणायस्स य एएसि णं अजहन्नमणुकोलगा चरित्तपज्जवा दोण्ह वि तुल्ला अणंतगुणा ॥१५॥सू०८॥ - छाया-पुलाकस्य खलु भदन्त ! शियन्तश्चारित्रावाः प्रज्ञता ? गौतम ! अनन्ताश्चारित्रपर्यवाः प्रज्ञप्ता, एवं यावत् स्नातकस्य । पुलाकः खलु भदन्त !, पुलाकस्य स्वस्थानसन्निकर्षण चारित्रपर्यवः किं होन रतुल्योऽभ्यधिकः ? गौतम ! स्यात् हीनः स्यात् तुल्यः, स्वाद पधिका, यदि हीनः अनन्तभागहीनो वा असं. ख्यातभागहीनो वा संख्येयगुणहीनो वा-असंख्येयगुणहीनो वा अनन्तगणहीनो वा। अथाभ्यधिकः, अनन्तमागाभ्यधिको वा असंख्यातमागाभ्यधिको वा संख्यातभागाभ्यधिको चा संख्येयगुणाभ्यधिको या असंख्येयगुणाभ्यधिको वा अनन्त. गुणाभ्यधिको वा । पुलाकः खल्ल भदन्त ! बकुशस्य परस्थानसनिकर्षेण चारित्रपर्यः किं हीनः, तुल्यः, अभ्यधिक, ? गौतम ! हीनः नो तुल्यो नो अभ्यधिक अनन्तगुणहीनः । एवं प्रविसेवनाकुशीलस्यापि, कपायकुशीलेन समं पटस्थानपतितो यथैव स्वस्थाने निर्गन्धस्य यथा कुशस्य । एवं स्नातकस्यापि । वकशः खलु भदन्न ! पुलाकस्य परस्थानसभिार्पण चारित्रपर्यवैः किं हीनः तुल्योऽभ्यधिकः ? गौतम ! नो होनो नो तुल्या, अभ्यधिकः, अनन्तगुणाभ्यधिकः । वकुशः खलु भदन्त ! बकुशस्य स्वस्थानसन्निकर्षण चारित्रपर्यः पृच्छा गौतम ! स्यात हीनः स्यात् तुल्यः स्यादभ्यधिकः, यदि हीनः षट्स्थानपतितः । वकुशः खल भदन्त ! प्रतिसेवनाकुशीलस्य परस्थानसन्निकर्षेण चारित्रायः किं हीनः, तुल्या, अभ्यधिकः ? पटस्थानपतितः एवं कपायकुशीलस्यापि । बकुश खल भदन्त । निम्रन्थस्य परस्थानसन्निकर्षण चारित्रपर्यवेः पृच्छा गौतम ! हीनो नो तुल्यो नो अभ्यधिकः, अनन्तगुण हीनः । एव तालकस्यापि । प्रतिसेवनाकुशीलस्य एक्मेव बकुशवक्तव्यता भणितव्या । कपायजुशीलस्य एपैव बकुशवक्तव्यता, णवरं फुलाके. नापि समं षटस्थानपतितः । निग्रन्थः खलु भदन्त ! पुलाकरय परस्थानसन्निकर्षेण चारित्रपर्यः पृच्छा गौतम ! नो हीन, नो तुल्यः, अश्यधिकः, अनन्त