________________
भगवतीस्त्र त्रयस्त्रिंशत्सागरोपमाणि, जयस्त्रिंशत्सागरोपमा स्थिति भवतीति भावः। इति त्रयोदशं गतिद्वारम् ॥१३॥१०६॥
चतुर्दशं संयमद्वारमाह-'पुलागस्स ण' इत्यादि । मूलम्--पुलागस्ल गं भंते ! केवइया संजरवाणा पन्नत्ता ? गोयमा ! असंखेज्जा संजसटाणा पन्नत्ता एवं जाव कसायकुसीलाल । णिशंठस्त णं अंत! केवइया संजस्ट्राणा पन्नत्ता ? गोयमा ! एगे अजहन्नमणुकोलए संजमहाणे एवं सिणायस्स वि। एएसि णं संते! पुलागबउसपडिलेवणाकसायकुसीलणियंठलिणायाणं संजमाणाणं कयरे कयरेहितो जाव विसेसाहिया वा? गोयमा ! लवथोवेणियंठस्त संजमदाणे, सिणायस्ल य एगे अजहन्नमणुकोलए संजमटाणे, पुलागस्स णं संजमटाणा असंखेज्जगुणा बकुसस्स संजमटाणा असंखेज्जगुणा, पडिसेवणाकुसीलस्त संजमदाणा असंखेजगुणा कसायकुसीलस्स संजमदाणा असंखेज्जगुणा ॥सू०७॥ ___ छाया-पुलाकस्य खल्लु भदन्त ! कियन्ति संयमस्थानानि प्रज्ञप्तानि ? 'गौतम । असंख्येयानि संयमस्थानानि प्रज्ञप्तानि । एवं यावत् कपायकुशीजस्य निर्ग्रन्थस्य खलु भदन्त । कियन्ति संयमस्थानानि प्रज्ञप्तानि ? गौतम ! एक मजघन्यानुत्कृष्ट संयमस्थानम् । एवं स्नातकस्यापि, एतेषां खलु भदन्त ! पुलाकवकुशपतिसेवनाकपायकुशीलनिग्रन्थस्नातकानां संयमस्थानानां कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्व स्तोकं निग्रेन्थस्य संगमस्थानम् स्नातकस्य च एकमजघन्यानुत्कृष्टं संयमस्थानम् । पुलासस्य संयमस्थानानि असख्येयगुणानि, वकुशस्य संयमस्थानानि असंख्येयगुणानि, प्रतिसेनाकुशीलस्य संयमस्थानानि असंख्येयगुणानि कपायकुशीलस्य संयमस्थाशनि असंख्येयगुणानि ॥१०७॥ देवलोक में समुत्पद्यमान निग्रंन्ध साधु की आयु जघन्य उत्कृष्ट के भेद से रहित होनी हुई केवल पूर्ण रूप से ३३ सागरोपम की होती है।
गतिहार समाप्त सू०६ । દેવલેકમાં ઉત્પન્ન થનારા નિગ્રંથ સાધુનું આયુષ્ય જઘન્ય અને ઉત્કૃષ્ટના ભેદ વિનાનું હોય ને કેવળ પૂર્ણ રૂપથી ૩૩ તેત્રીસ સાગરોપમનું હોય છે. मेरीत गा तिवा२ ४यु छे. सू०६॥