________________
प्रमैयचन्द्रिका टीका श०२५ उ.६ सू०६ त्रयोदशं गतिहारनिरूपणम् वि' एवं प्रतिसेवनाकुशीलोऽपि प्रतिसेवनाकुशीलस्य देवलोके समुत्पद्यमानस्य किया स्काल स्थितिरिति श्न:, जघन्येन एल्योपमपृथक्त्वम् उत्कर्षेण द्वाविंशति सागरोपमा स्थितिः प्रतिसे बनाकुशीलस्येत्युत्तरमिति मावः । 'कसायकुसीलस्स पुच्छा' कपायकुशीलस्य देश्लोके पूलद्यमानस्य कियन्त कालं स्थितिरिति पृच्छा पश्नः । भगवानाह-'गोयमा इत्यादि । 'गोयमा' हे गौतम ! 'जहन्नेणं पलिओवमपुहुत्तं' जघन्येन पल्योपमपृथक्त्वम् 'उकोसेणं तेत्तीस सागरोबमाई उत्कर्षण त्रयस्त्रिंशसागरोपमाणि जघन्योत्कृष्टाभ्यां पल्योपमपृथक्त्वत्रयस्त्रिंशत्सागरोपमपरिमिता स्थिति देवलोके कपायकुशीकस्य भवतीति भावः । 'णियंठस्स पुच्छा' निग्रन्थस्य खल्लु भदन्त ! देवलोकेषु समुत्पयमानस्य कियत्कालं स्थिति भवतीति पृच्छा प्रश्नः । भगवानाह-गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'अजहन्न मणुकोसेणं तेत्तीसं सागरोवमाई' अजघन्योत्कर्पण जघन्योत्कर्षाभावत्वेन परिपूर्णा 'एवं पडिसेवणा कुसीले छि' देवलोक में उत्पद्यमान प्रति सेवनाकुशील साधु की आयु जघन्य ले पल्योपम पृथक्रय की और उत्कृष्ट रखे २२ सागरोपम की होती है । 'कलाय कुसीलस्स पुच्छ। हे भदन्त ! देवलोक में समुत्पद्यमान कषाकुशील साधु की आयु कितने काल तक की होती है ? उत्तर में मनुश्री कहते हैं-'जोयमा! जहन्नेणं पलिओदमपुत्त' हे गौतम ! जघन्य से उसकी आयु देवलोक में पल्पम पृथक्त्व होती है-दो पल्योपन से लेकर ९पल्योपस तक की होती है और 'उक्को. सेणं तेत्तीसं सागरोवमाई उत्कृष्ट ले ३३ सागरोपम तक की होती है। 'णियंठस्स पुच्छा' हे भदन्त ! देवलोकों में समुत्पद्यमान निर्ग्रन्थ साधु की आयु कितने काल तक की होती है ? उत्तर में प्रभुत्री कहते है-'गोयमा! अजहन्नमणुस्कोसे णं तेत्तीसं सागरोवमाई' हे गौतम! દેવલોકમાં ઉત્પન્ન થનારા પ્રતિસેવન કુશીલ સાધુનું આયુષ્ય જઘન્યથી એક पत्यापम यत्व छे. मने दृष्टया २२ सागरापभनु छे. 'कसायकुसील. स्स पुच्छा' 3 सगवन् विमा उत्पन्न ना। ४५ यशीस साधुनु मयुष्य કેટલા કાળ સુધીનું હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ ! જઘન્યથી તેનું દેવલોક સંબંધી આયુષ્ય એક પાપમ પૃથફત્વનું હોય છે. એટલે કે બે પલ્યોપમથી લઈને નવ પલ્યોપમ સુધીનું डाय छ, भने 'उकोसेणं तेत्तीसं सागरोवराई' थी 33 तेत्रीस सागशेषम सुधीन हाय छे. 'णियंठस्स पुच्छा' हे सगवन् विसरमा पन्न थना। નિથ સાધુનું આયુષ્ય કેટલા કાળ સુધીનું હોય છે? આ પ્રશ્નના ઉત્તરમાં मधुश्री ४९ छे -'गोयमा ! अजहन्नमाणुकोसेणं वेत्तीसं सोगरोवमाइं गौतम!