________________
refer टीका श०२५ उ.६ खू०६ त्रयोदशं गतिद्वारनिरूपणम्
१२१
छाया - पुलाकः खल्ल भदन्त ! कालगतः सन् कां गतिं गच्छति । गौतम ! देवगतिं गच्छति देवगतिं गच्छन् किं भवनवासिषु उत्पचेत वानव्यन्तरेपृत्पद्येत ज्योतिष्के स्पद्येत वैमानिकेषु उत्पद्येत 'गौतम! नो भवनवासिषु नो वानव्यन्तरेपृत्पद्येत, नो ज्योतिष्केषु उत्पद्येव वैमानिकेषु उत्पद्येत । वैमानिके वृत्पद्यमानों जघन्येन सौधर्मे कल्पे उत्कर्षेण सहस्रारे कल्पे उत्पद्येत । वकुशः खलु एवमेव । नवरकर्षेण अच्युते कल्पे । प्रतिसेवनाकुशीलो यथा वकुशः । कशायकुशीलो यथा पुलाकः, नवरमुरकर्षेणानुसार विमानेषु उत्पद्येत । निर्ग्रन्थः खलु भदन्त ! एकमेव यावद्वैमानिकेषूत्पद्यमानोऽजघन्योत्कर्षेण अनुत्तरविमानेपुत्पद्येत । स्नातकः खलु भदन्त ! कालगतः सन् कां गर्व गच्छति ? गौतम ! सिद्धिगति गच्छति । पुलाकः खलु भदन्त ! देवेषूताद्यमानः किविन्द्रतयोत्पद्येत सामानिकतयोत्पद्येत प्रायत्रिशतयत्पद्ये लोकपालतयेो त्पद्येन अहमिन्द्रतया वा उत्पद्येतं ? गौतम ! अविराधन प्रतीत्य इन्द्रतयोत्पद्येव सामानिकतयोत्पद्येत त्रयस्त्रिंशत्तयो: त्वचेत लोकपालस्योत्सव-नो अहमिन्द्रतयोत्पखेत, विराधनं प्रतीत्यान्यतरेपुंस्द्येत एवं बकुशोऽपि, एवं प्रतिसेनाकुशलोऽपि । कषायकुशीलः खल्ल भदन्त ! पृच्छा गौतम ! अविराधनं प्रतीत्य इन्द्रतया होत्पद्येत यावत् अहमिन्द्रतया वोत्प
त विराधनं प्रतीत्य अन्यतरेषूत्पद्येत । निर्ग्रन्थः पृच्छा गौतम ! अविराधनं मतीत्य नो इन्द्रनयेोपयेत, यावत् नो लोकपालप्रयोत्पद्येन - अहमिन्द्रतयोत्पद्येत विराधनं प्रतीत्य अन्यतरेषूत्पद्ये । पुलाकख भदन्तु | देवलोके पूत्पद्यमानस्य- ' कियन्तं कालं स्थितिः मलता ? गौतम ! जघन्येन पल्लोपमपृथक्त्वम् उत्कर्षेणाष्टादशसागरोपमाणि । एवं पतिसेवनाकुशलोऽपि । कपायकुतीलस्य पृच्छा, गौतम ! जघन्येन पल्योपमपृथक्त्वम् उत्सर्पेण जयत्रिशत् सागरोपमाणि । निर्ग्रन्थस्य पृच्छा गौतम ! अजघन्यातुत्कर्षेण त्रयसिंत्सागरोपमाणि | सु०६ ॥
टीका - 'पुलाए णं ! कालगए समाणे किं गई गच्छ ' पुलाकः खलु भदन्त ! कलगतः सन् कां गतिं गच्छत गतिविषयकः प्रश्नः । भगवानाह - तेरहवां १३ गतिद्वार का कथन
'पुलाए णं भंते ! कालगए समाणे किं गतिं गच्छ इत्यादि । टीकार्थ - 'पुलाए णं भते । कालगए समाणे किं गतिं गच्छ ' इस सूत्र द्वारा प्रभुश्री से गौतमस्वामी ने ऐसा पूछा है - है भदन्त ! पुलाक मरकर
L
'पुलाए णं भते ! कालगए समाणे किं गतिं गच्छ इ' त्याहि
टी अर्थ - 'पुलाए ण भंते ! कालगए समाणे किं गति ं गच्छ३' मा सूत्रદ્વાશ ગૌતમસ્વામોએ પ્રભુશ્રીને એવું પૂછ્યું' છે કે-હે ભગવન્ પુલાક સાધુ
७८