________________
१२०
भगवतीसूत्रे कसायकुलीले जहा पुलाए णवरं उक्कोसेणं अणुत्तरविमाणेसु उववज्जेज्जा। णियंठे गं भंते !० एवं चैव जाव वेमाणिएसु उववज्जमाणे अजहन्नमणुकोसेणं अणुत्तरविसाणेसु उववज्जेजा। सिणाए णं भंते ! कालगए समाणे किं गई गच्छइ ? गोयमा! सिद्धिगई गच्छइ । पुलाएणं देवेसु उववज्जमाणे किं इंदत्ताए उववज्जेज्जा सामाणियत्ताए उववज्जेज्जा तायत्तीसाए उववज्जेज्जा लोगपालत्ताए उववज्जेज्जा अहमिंदताए वा उवव. ज्जेज्जा ? गोयमा ! अविराहणं पडुच्च इंदत्ताए उववज्जेज्जा तायत्तीसाए उक्वजेज्जा लोगपालत्ताए उववज्जेजा नो अहमिंदताए उववज्जेजा। विराहणं पडुच्च अन्नयरेसु उबवज्जेज्जा। एवं बउले वि एवं पडिसेवणाकुलीले वि। कलाकुसीले पुच्छा, गोयमा अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए वा उववज्जेज्जा, विराहणं पडुच्च अन्नयरेसु उववज्जेज्जा। णियंठे पुच्छा गोयमा ! अविराहणं पडुच्च णो इंदत्ताए उवरज्जेज्जा, जाव णो लोगपाललाए उक्वज्जेज्जा, अहमिंदत्ताए उववज्जेजा विराहणं पडुच्च अन्लयरेसु उववज्जेज्जा । पुलायस्ल णं भंते! देवलोएसु उववज्जमाणस्स केवइयं कालं ठिई पन्नत्ता? गोयमा! जहन्नेणं पलिओवमपुहत्तं उकासेणं अटारसलागरोवमाई।बउसस्त पुच्छा गोयमा ! जहन्नेणं पलिओवमपुहत्तं उक्कोसेणं बावीसं सागरोवमाइं। एवं पडिसेवणाकुसीले वि । कसायकुसीलस्ल पुच्छा गोयमा! जहन्नेणं पलिओवमपुहुत्तं उक्कोलेणं तेत्तीसं सागरोवमाइं। णियंठस्त पुच्छा गोयमा! अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ॥सू० ६॥