________________
प्रमेयचन्द्रिको टीका श०२५ उ.५ सू०७ परमाणुपुद्गलानां अल्पबहुत्वम् ४२६ एकगुणकर्कशाद्विगुणकर्कशपुद्गलयोर्मध्ये द्रव्यरूपेण कस्याऽपेक्षया कस्याल्पत्वं बहुत्वं च कस्येति प्रश्नः ? भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम.! कर्कशादिस्पर्श चतुष्टयविविष्टपुद्गलेषु पूर्वपूर्वेभ्य उत्तरोत्तरा स्तथाविध स्व. भावत्वात्-द्रव्यार्थतया वहवो वक्तव्याः शीतोष्णस्निग्धरूक्षलक्षणस्पर्श:वशेपितेषु पुनः कालादिवर्णविशेपिता इव-उत्तरोत्तरेभ्यः पूर्व पूर्व दशगुणात् सावद्-बहवो वक्तव्याः ततो दशगुणेभ्यः संख्येयगुणा तेभ्योऽनन्तगुणाः, अनन्तगुणेभ्यश्चाऽसंख्येयगुगा बहवो भवन्ति एतदाशयेनाह-'एगगुणकक्खडेहितो' इत्यादि । 'एगगुणकक्खडेहितो पोग्गले हितो दुगुणकक्खडा पोग्गला दवट्ठयाए विसेसाहिया' एकगुगकर्कशेभ्यः पुद्गलेभ्यो द्विगुणकर्कशा पुद्गला द्रव्यातया विशेषाधिका भव. न्तीति । एवं' जाव नवगुणकक्खडे हितो दसगुणकाखडा पोग्गला दबट्टयाए विसे साहिया' एवं यावद् नवगुणकर्कशे-य: पुद्गलेभ्यो दशगुणकर्कशाः पुद्गला द्रव्यार्थतया द्रवरूपेण विशेषाधिका भवन्ति । 'दसगुडकक्खडेहितो पोग्गपर हैं ? और कौन किन से विशेषाधिक हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! एगगुणकक्खडेहितो पोग्गछेहितो दुगुणकक्खडा पोग्गला वयाए विसेसाहिया' हे गौतम ! एकगुणकर्कश स्पर्शवाले पुद्गलो से द्विगुणकर्कशस्पर्शवाले पुद्गल द्रव्यरूप से विशेषाधिक है। 'एवं जाव नवगुणकक्खडेहितो पोग्गलेहिंतो दसगुणकक्खडा पोगाला दवट्टयाए विसेसाहिया' इसी प्रकार से यावत् नौ गुणकर्कशस्पर्शवाले पुद्गलो से दशगुणकर्कशस्पर्शवाले पुद्गल द्व्यरूप से विशेषाधिक है। 'दसगुणकक्खडेहिंतो पोग्गलेहिलो संखेज्जगुणकक्खडा पोग्गला दव्य हयाए बहुया' दशगुणकर्कश स्पशवाले पुद्गलों से संख्यातगुणकर्कश. અધિક છે ક્યા પુદ્ગલે કયા પુદ્ગલેની બરાબર છે? અને કયા પુદ્ગલે જ્યા युगलथी विशेषाधि छ १ मा प्रश्न उत्तरमा प्रभुश्री ४३ छ-'गोयमा। एगगुणकक्खडेहितो पोग्गले हितो दुगुणकक्खड़ा पोग्गला दवढयाए विसेसाहिया' હે ગૌતમ! એક ગુણ કર્કશ સ્પર્શવાળા પુદ્ગલે કરતાં બે ગુણ સ્પર્શવાળા
गया द्रव्यपाथी विशेषाधि छे 'एव जाव नवगुणकक्खडेहितो पोग्गले. हितो! दसगुणकक्खड़ा पोग्गला दव्वट्ठयाए विसेसाहिया' मेगा प्रमाणे यावत નવગુણ કર્કશ સમર્શવાળા પુદ્ગલેથી દસગેશ કકશ સ્પર્શવાળા પુદ્ગલ દ્રવ્ય ३५था विषाथि छे. 'दसगुण कबडेहि तो! पोग्गलेहितो संखेज्जगुणकखंडा पोगगला दबट्टयाए बहुया' ६ सय ४२२५ पुस ४२त सध्यात. गया ४१२५ वाणा पुसा द्रव्याथी पधारे छे. 'संखेज्जगुणकवखडेहितो पोग्गले हितो! असंखेज्ज गुणकक्खडा पोगगला दबट्ठयाए बहुया' Aण्यात