________________
प्रमेयचन्द्रिका टीका श०२५ उ.३ सू० द्रव्यार्थत्वेन प्रदेशनिरूपणम् . . ६४९ युग्मपदेशावगाढानि नो कल्योजप्रदेशावगाढानि । विधानादेशेन कृतयुग्मपदेशाव 'गाढान्यपि योजमदेशावगाढान्यपि, द्वापरयुग्मपदेशावगादान्यपि नो कल्योज प्रदेशावगाढानि । चतुरस्राणि यथा वृत्तानि, आयतानि खलु भदन्त ! संस्थानानि
पृच्छा ? गौतम ! ओघादेशेन कृतयुग्मप्रदेशावगाढानि नो योजपदेशावादानि नो . द्वापरयुग्मपदेशावगादानि नो करयोजपदेशावगाहानि। . .
• विधानादेशेन कृतयुग्मप्रदेशावगाहान्यपि यावत्-कल्योजप्रदेशावगाढान्यपि । .. 'परिमण्डलं खलु भदन्त ! संस्थानम् किं कृतयुग्मसमयस्थितिकम् व्योजसमयस्थि
'तिक द्वापरयुग्मसमयस्थितिफम् कल्योजसमयस्थितिकम् ? गौतम! स्याव कृतयुग्म 'समयस्थितिकम् यावत्-स्यात् कल्पोजसमयस्थितिकम् । एवं यावदायतम् ।
परिमण्डलानि खलु भदन्त । संस्थानानि किं कृतयुग्मसमयस्थितिकानि पृच्छा ? गौतम ! ओघादेशेन स्यात् कृतयुग्मसमयस्थितिकानि यावत् स्यात् कल्योजसमय. स्थितिकानि । विधानादेशेन कृतयुग्मसमयस्थितिकान्यपि यावत् कल्योजसमय स्थितिकान्यपि । एवं यावदायतानि ।।
परिमण्डलं खल्ल भदन्त ! संस्थानम् कालवर्णपर्यवैः किं कृतयुग्मम् यावत्कल्योजम् । गौतम ! स्यात् कृतयुग्मम् । एवमेतेनाऽभिलापेन यथैवस्थितौ। एवं नीलवर्णपर्यवैः, एवं पञ्चभिर्वर्णैः, द्वाभ्यां गन्धाभ्याम्, पञ्चभिः रसैः, अष्टाभिः स्पर्शेर, यावदक्ष-स्पर्शपर्यवैः ॥०४॥ । टीका-'परिमंडले णं भंते ! संठाणे दबट्टयाए कि कडजुम्मे' परिमण्डलं - खलु भदन्त ! संस्थानं किं द्रव्यार्थतया-द्रव्यरूपेणेत्यर्थः । किं कृतयुग्मम् 'तेओए' यौजम्, अथवा-'दावरजुम्मे द्वापरयुग्मम् उत 'कलिओए' कल्योजम् परिमण्डलं खलु संस्थानं द्रव्यार्थतया-एकमेव द्रव्यम् ।
इस प्रकार से संस्थानों का निरूपण करके अब सूत्रकार प्रकारान्तर से उन्हों की प्ररूपणा करते हैं-'परिमंडलेण भंते ! संठाणे व दृयाए किं कडजुम्मे' इत्यादि सूत्र०४॥ - टीकार्थ-श्री गौतम स्वामी ने इस सूत्र द्वारा प्रभु श्री से ऐसा पूछा
परिमंडले ण भंते! संठाणे व्वयाए किं कडजुम्मे हे भदन्त ! परिमंडल संस्थान क्या द्रव्यार्थ रूप से कृतयुग्मरूप है ? अथवा 'तेओर • .. આ પ્રમાણે સંસ્થાનું નિરૂપણ કરીને હવે સૂત્રકાર પ્રકારાન્તરથી તેની । प्र३५ ४३ छे 'परिमडले ण भते ! संठाणे दवढयाए किं कडजुम्मे याद
ટીકાથ– શ્રી ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુશ્રીને એવું પૂછયું છે કેपरिमंडले ण भते ! संठाणे दवट्ठयाए किं कहजुम्मे ३४३९ासिं भगवन् परिमल
भ० ८२