________________
न्द्रिका टीका श०२५ उ०२ ०१ द्रव्यप्रकाराणां परिमाणादिकम्
५६१
ते ! किं संखेज्जा असंखेज्जा अनंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अनंता । सेकेण्डेण भंते ! एवं बुच्चइ नो संखेज्या नो असंखेज्जा अनंता ? गोमा ! अनंता परमाणुपोग्गला, अनंता दुपरसिया खंधा जाव अणता दसपए'सिया खंधा, अनंता संखेज्जपएसिया खंत्रा, अनंता असंखेज्जपए सिया संत्रा, tar अनंतपएसिया खंधा ।'
छाया - जीवद्रव्याणि खलु भदन्त ! [कतिविधानि मज्ञशानि गौतम दशानि प्रज्ञतानि तव्यथा - धर्मास्तिकायः १ धर्मास्तिकायस्य देशः २, धर्मास्तिकायस्य मदेशाः ३, अपर्णास्तिकायः४, अधर्मास्तिकायस्य देशे ५, अधर्मास्ति कायस्य प्रदेशाः ६, आकाशास्तिकायः ७, आकाशास्तिकायस्य देशः ८, आका· शास्तिकायस्य प्रदेशाः ९, अद्धासमयः १०, हृदयजीवद्रव्याणि खल भदन्त ! कतिविधानि प्रज्ञतानि ? गौतम ! चतुर्विधानि मज्ञप्तानि तथा-स्कन्धाः १,
धदेशाः २, स्कन्धदेशाः ३, परमाणुपुद्गलाः ४, तानि खल्ल भदन्त ! किं
1
संख्येयानि असंख्येयानि अनन्तानि ? गौतम !नो संख्येयानि, नो असंख्येयानि अनन्तानि । तत्केनार्थेन भदन्त । एवमुच्यते नो संख्येयानि नो असंख्येयानि संखेज्जा, असंखेज्जा, अनंता' हे भदन्त ! वे रूपी अजीवद्रव्य क्या संख्यात है ? असंख्यात हैं ? अथवा अनन्त हैं ? उत्तर 'गोयमा ! नो संखेज्जा, नो असंखेज्जा, अनंता' हे गौतम! वे संख्यात नहीं है, असंख्यात नहीं है, पर अनन्त हैं । 'सेकेण्डेण भंते । एवं वुच्च नो संखेज्जा, नो असंखेज्जा, अनंता' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि वे रूपी अजीव द्रव्य संख्यात नहीं है, असंख्यात नही हैं किन्तु अनन्त हैं ? उत्तर- 'गोत्रमा ! अनंता परमाणुपोग्गला, अनंता दुपसिया वा जाव अनंता दसपरसिया खंधा, अनंता संखेज्जएसिया खंधा, अनंता असंखेज्जपएसिया खंधा अनंता अनंतपएमंते 1 किं स खेज्जा, अस खेज्जा, अनंता' डे अगवन् ते ३यी मनुवद्रव्य शुं सभ्यात छे ? असौंख्यात है ? अथवा अनत छे ? उत्त२ - 'गोयमा !' नो स' खेज्जा, 'नो असंखेज्जा, अणता' हे गौतम! तेथे सौंध्यात नथी असण्यात पर्छु नथी, य२रंतु अनत छे. ‘से फेणट्टेणं भते ! एवं वुच्चइ ना संखेज्जानो असंखेज्जा, अणता' हे भगवन् याप खेतुं शा अरथी ४ । । - ते ३५ वद्रव्य सभ्यात नथी, असभ्यात पशु नथी परंतु अनंत छे ? उत्तर- 'गोयम' ! अनंता परमाणुपोग्गला, अनंता दुपएसिया खधा जाव अनंता दसपएसिया खधा, अंत खेज्ज एसिया संघा, अणता अस खेज्जपएसिया खधा, अणतो, "अंत
भ० ७१
1