________________
४८७
1
प्रत्रिका टीका श०२४ उ.२४०२ सनत्कुमारदेवोत्पत्तिनिरूपणम् पुहुतेहिं अमहियाई, उक्कोलेणं छात्रहिं सागरोवमाई तिहिं ' पुव्वकोडीहिं अब्भहियाई, एवइयं ०९ । एवं सेसा वि अटुंगमगा भाणियव्त्रा । नवरं ठिई संवेह च जाणेज्जा । मणुसे लद्धी णवसु वि गमएस जहा गेवेज्जेसु उववज्जमाणस्स । नवरं पढमं संघपणं । सव्वगसिद्धगदेवा णं संते! कओहिंतो उबवज्जति उनवाओ जव विजयादीणं जाव से णं भंते ! केवइयकालट्टिइपसु उववज्जेज्जा ? गोरमा ! जहन्नेणं तेन्तीसं सागरोवसहिएसु उक्कोण वि तेत्तीस सागरोत्रमहिइएस उववज्जति, अवसेसा जहा विजयाईसु उचवज्नमाणाणं । नवरं भवादेलेणं तिन्नि भवरगहणाई, कालादेसेणं जहन्नेणं तेत्तीस सागरोत्रसाई दोहि वासपुहुतेहिं अमहियाई, उक्कोसेण वि तेतीसं सागरोव माई दोहिं पुव्वकोडीहिं अमहियाई, एवइयं ०? । सो चेत्र अपणा जहन्नकालट्ठिइओ जाओ एस चैव वतव्वया । नवरं ओगाहणा, ठिइओ रयणिपुहुत्तवासपुहुराणि लेसं तहेव, संवेहं च जाणेजार । सो चैव अपणा उक्कोसकालट्टिइओ जाओ एस वेव वत्तया । नवरं ओगाहणा जहन्नेणं पंचधणुसयाई उक्कोसेण वि पंचधणुसयाई, ठिई जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुन्त्रकोडीसे तहेव जाव भवादेसो ति । कालादेसेणं जहन्नेणं तेत्तीस सागरोवमाई दोहिं पुव्त्रकोडीहिं अभाहियाई उक्कोसेण वि तेत्तीस सागरोवमा दोहिं वि पुत्रकोडीहिं अब्भहियाई एवइयं कालं सेवेज्जा एवइयं कालं गहराई करेज्जा ३ । एते तिनि
r
T