________________
४५८
भगवती सूत्रे
॥ अथ चतुर्विंशतितमं देशकः प्रारभ्यते ॥
तदेवं गतः ज्योतिष्यवक्तादिपर नोत्रिंशतितम उदेशकः, साम्पर्स चतुर्विंशतितम उद्देशः मारभ्यते, तत्र वैमानि देववक्तव्यता वर्णयिष्यते तस्येदमादिमं सूत्रम् - 'सोहम्मदेवा' इत्यादि ।
प
मूलम् - लोहरूमदेवा णं अंते! कओहितो उववज्जंति किं नेहरहितो उपवर्जति भेदो जहा जोइसियउद्देसए । असंखेज्जवासाउयसन्निपंचिदियतिरिक्खजोणिए णं भंते! जे भविष सोहम्मदेवे उच्चवज्जिन्त्तए से जं भंते! केवइयकालट्टिइएस उवबजेज्जा, गोयमा ! जहन्नेणं पलि भोवमहिइएस उववजेज्जा, उक्को सेणं तिपलिओक्सट्टिएसु उववज्नेजा । ते णं भंते! जवा० अवसेसं जहा जोइसिएस उववज्जमाणस्स नवरं सम्मद्दिट्टी वि मिच्छादिट्टी वि नो सम्ममिच्छादिट्ठी ७ । णाणी व अन्नाणी वि दो णाणा दो अन्नाणा नियमं ८ | ठिई जहन्नेणं पलिओ - वर्म, उक्कोण तिनि पलिओसाई १७। एवं अणुबंधो वि १९ । सेसं तहेव । कालादेसेणं जहन्नेणं दो पलिओवमाई, उक्कोसेणं छप्पलिओचमाई, एवइयं जाव करेज्जा | १| सो चेव जहन्नकालटिइएसु उववन्नो एस चेत्र वत्तव्वया । नवरं कालादेसेणं जहन्नेणं दो पलिओ माई उक्कोलेणं चत्तारि पलिओ माई एवइयं जाव करेज्जा १२० सो चैत्र उक्कोसका लट्टिइएस उववन्नो जहन्नेणं तिपलिओ मट्टिइएस उक्कोसेण वि तिपलिओ महिइएस उववजेजा, एस व वक्तव्वया । नवरं ठिई जहन्नेणं तिन्नि पलिओ माई