________________
१९४
भगवती
3
भ्योऽपि आगस्योत्पद्यन्ते तथा 'जाव उवरिम २ गेवेज्जपाई पवेमाणियदेवेहिंतो वि उववज्जति' यावदुपरितनोपरितनग्रैवेय फकल्यातीत त्रैमानिकदेवेभ्योऽपि आगत्य उत्पद्यन्ते त्रिकत्रये नवग्रैवेयकनामानि यथा - अधस्तनाधस्वनग्रैवेयकाः १, अधस्तनमध्यमाः २, अधस्तनोपरितना: ३ | प्रथमं त्रिकम् १ | मध्यमाधस्तनाः १, मध्यममध्यमाः २, मध्यमोपरितनाः ३ । द्वितीयं त्रीकम् २ । उपरितनास्वनाः १, उपरितनमध्यमाः २, उपरितनोपरितनाः ३ । तृतीयं त्रिक३ । एतेभ्यः त्रिकत्रयस्थितेभ्यो वग्रैवेयकेभ्योऽपि मनुष्येषूत्पद्यन्ते इत्युत्तरमिति । 'गेवेन देवे णं भंते !" ग्रैवेयकदेवः खलु भदन्त ! 'जे भविए मणुस्सेसु उववज्जित्त' यो भव्यो मनुष्येषु - अधस्तनाधस्तन ग्रैवेधक कल्पातीत वैमानिकदेवों से भी आकर के मनुष्यगति में उत्पन्न होता है 'जाव उवरिम २ गेवेज्जकप्पाईपवेमाणियदेवे हितो वि उववज्र्ज्जति' और चावत् उपरितनोपरितन ग्रैवेयककल्पातीत वैमानिकदेवों से आकरके भी मनुष्य गति में उत्पन्न होता है । तीन त्रिक में नौ ग्रैवेयकों के नाम इस प्रकार से हैं- अधस्तनास्तन १ अवस्तनमध्यम २ और अवस्ननोपरितन ३ ऐसा यह प्रथम त्रिकू है । मध्यमाधस्तन १ मध्यम मध्यम २ एवं मध्यमोपरितन ३ ऐसा यह द्वितीय त्रिक है । उपरितनाधस्तन १ उपरितनमध्यम २ और उपरितनोपरितन ३ ऐसा यह तृतीयत्रिक है । इन तीन त्रिकों में स्थित नवग्रैवेयकों से आकरके भी जीव मनुष्यों में उत्पन्न होते हैं ।
अघ गौतम पुनः प्रभु से ऐसा पूछते हैं - 'गेवेज्जदेवे णं भंते ! जे भषिए मणुस्सेसु उववज्जिन्तर' हे भदन्त ! जो ग्रैवेयक देव मनुष्यों में સ્તનાધસ્તન ત્રૈવેયક કલ્પાતીત વૈમાનિક દેવોમાંથી આવીને પણ મનુષ્ય ગતિમાં उत्यन्न थाय छे. 'जाव उवरिम २ गेवेज्जप्पाई यवेमाणियदेवेहि तो वि उववज्ज ंति' भने यावत् उपर उपरना ग्रैवेय उदपातीत वैमानि देवोभांथी આવીને પણ મનુષ્ય ગતિમાં ઉત્પન્ન થાય છે. ત્રણ ત્રિકમાં નવ ચૈવેયકાના નામા આ પ્રમાણે છે.--અસ્તનાધસ્તન ૧ અધસ્તન મધ્યમ ર અને અધતનાપતિન આ પ્રમાણેનું આ પહેલુ'ત્રિક છે. મધ્યમાધસ્તન ૧ મધ્યમ મધ્યમ ૨ અને મધ્યમાપરિતન ૩ આ ખીજુ ત્રિક છે. ઉપરિતનાધસ્તન ૧ ઉપરિતન મધ્યમ ૨ અને ઉપરિતને પતિન ૩ આ રીતે આ ત્રીજુ' ત્રિક કહ્યુ છે. મા ત્રણત્રિકામાં રહેલા નવ ગ્રેવેયકમાંથી આવીને પણ જીવ મનુષ્યેામાં ઉત્પન્ન થાય છે.
सर्व
डवे गौतमस्वाभी इरीथी प्रभुने वु छे छे है - 'गेवेज्जदे वे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए' हे भगवन् ? ग्रैवेय देव मनुष्याभां उत्पन्न