________________
प्रमेयवधिका टीका श०२४ ३.२१ सू०१ मनुष्याणामुत्पत्तिनिरूपणम् ३५.. तिरिक्ता संहननादिका वक्तगता यथा पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पद्यमानस्य : मनुष्यस्य कथिता तथैव निरयादत्राघवानस्य मनुष्यस्यापि वक्तव्या इति भावः। पञ्चेन्द्रियतिर्यक् प्रकरणापेक्षया वैलक्षण्यं दर्शयितुमाह -'नवरं'. इत्यादि । 'नवरंपरिमाणे जहन्नेणं एको वा दो वा तिन्नि वा' नवरं परिमाणे जघन्येन ए को वा द्वौ वा त्रयो वा उत्स्यन्ते 'उकोसेणं संखेज्जा उवाज्नंति' उत्कर्षण , संख्याता: उत्पद्य ते नारकजीवानां संमूछिममनुष्येषु उत्पत्ते रभावात् गर्भजानां च मनुः प्याणां संख्यातत्वात् संख्याता एव ते समुत्पद्यन्ते इति । कायमंवेधेऽपि वैलक्ष:: ण्यम् दर्शयन्नाद-'जहा' इत्यादि, 'जहा तहिं अंतोमुहुत्तेहि , तहा : इई, मासपूहुत्तेहिं संवेहं करेजा' यथा तत्र पश्चेन्द्रियतिर्यक प्रकरणे अन्तर्मुहूतः कायसंवेधा कृता तथा इह माप्तपृयक कायमंवेधं कुर्यात् अन्दमुहतस्थाने मासपृयक्त्वं पूर णीयमित्यर्थः । अयमर्थः, यथा तत्र पञ्चन्द्रियतियग्योनिकोद्देशे रत्नममा नारकेभ्य चाहिये । परन्तु पञ्चेन्द्रिय तिर्यक प्रकरण की अपेक्षा से जो भिन्नता है. वह 'नवरं परिमाणे जहन्नेण एक्को वा दो वा तिनि वा' इस सत्र पाठ. द्वार प्रकट की गई है कि ऐसे जीव परिमाण की अपेक्षा जघन्य से, एक अथवा दो अथवा तीन उत्पन्न होते हैं और 'उक्कोसेणं संखेज्जा. उववज्जति' उत्कृष्ट से संख्यात उत्पन्न होते हैं। इसका कारण यह कि नारक जीवों का समूच्छिम मनुष्यों में उत्पाद नहीं होता है। गर्भजों में ही उत्पात होता है और गर्भन मनुष्य संख्यात ही हैं। इसलिये यहां उत्कृष्ट से वे संख्यात होते हैं। ऐसा कहा गया है। इसी प्रकार से कायसंवेध में भी भिन्नता है -जो 'जहा तहिं अंतोम त्तेहि तहा इहं मालपुत्तेहिं संवेहं करेज्जा' इस सूत्रपाठ से प्रकट किया है। "इसका तात्पर्य ऐमा है कि-जैसी पश्चन्द्रिय तियग्योनिक पयन्द्रिय तिय यना प्र.२३५ ४२di मा ५४२५मा २ दुपा छ, त नवरं, परिमाणे जहन्नेण एको वा दो वा तिन वा' मा सूत्राथी प्रगट ४२८ छએવા જ પરિમાણની અપેક્ષા થી જઘન્યથી એક અથવા બે અથવા ત્રણ 64- थाय छे मन' 'उकोसेण संखेज्जा उववज्जति' Gथा सभ्यात ઉત્પન્ન થાય છે. તેનું કારણ એ છે કે નારજીને સંમૂછિમ મનુષ્યોમાં ઉત્પાત થતું નથી 'ગર્ભા માં જ ઉપાત થાય છે. અને ગર્ભજ મનુષ્ય સંપાત જ છે. તેથી અહિયાં ઉત્કૃષ્ટથી તેઓ સંખ્યાત હોય છે. તેમ કહે.' पामा सान्यु छ. से शत यस वय ५२, jापाछे २ 'जहा तह मतोमहत्तेहि तहा इह मासपुहुत्तेहि संवेह करेज्जा', १२सूत्रपायी प्रगट २a छ. मातुं तर५ मे,छे . ४-२ प्रमाणे ५येन्द्रिय ति ययानि