________________
चन्द्रकोटीका श०२४ ७.२० सू०३ तिर्यग्भ्यः ति०जीवोत्पत्यादिकम् २४द एगसमपर्ण • एवं परिमाणादीया अणुबंधपजवसाणा जच्चेव अपणो सठ्ठाणे वत्तव्वया सच्चेव पंबिंदियतिरिक्खजोणिएसु वि उववज्जमाणस्स भाणियव्वा । णवरं णवसु वि गमएसु परिमाणे जहन्नेणं एक्को वा दो वा तिनि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति । भवादेसेण वि णवसु वि गमएस जहन्नेणं दो भवग्गहणाई उक्कोसेण अट्ठ भवग्गहणाई सेसं तं चैव । कालादेसेणं उभओ ठिईए करेज्जा । जइ आउकाइएहिंतो उववज्जंति० एवं आउक्काइयाणं वि । एवं जाव चउरिंदिया उबवायव्वा । णवरं सव्वत्थ अप्पणो लद्धी भाणिव्वा णवसु वि गमएसु भवादेसेणं जहन्नेणं दो भवग्गहणाई, उक्कोलेणं अटू भवग्गहणाई । कालादेसेणं उभओ ठिईए करेज्जा सव्वेसिं सव्वगमएसु । जहेव पुढवीकाइएस उववज्जमाणाणं लद्धी तहेव सव्वत्थ ठिडं संवेहं च जाणेजा ९ ।
जइ पंचिदियतिरिषखजोणिएहिंतो उववज्जति किं सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जंति असन्निपंचिंदिय तिरिक्खजोणिएहिंतो उववज्जंति, गोयमा ! सन्निपंचिंदिय० असन्निपंचिदिय० । भेयो जहेव पुढवीकाइएस उववजमाणस्स जाव असन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए, से णं भंते! केवइयकालट्टिइएस उववज्जेज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तट्टिइएस उक्कोसेणं पलिओक्सस्स असंखेज्जइभागट्टिइएस उववज्जइ ।