________________
प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०५ मनुष्यजीवानामुत्पत्तिनिरूपणम् । ११३ स्स मज्झिल्लएसु तिसु गमएसु लद्धी जहेव सन्निपंचिंदियस्स सेसं तं व निरवसेसं। पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव ओहिया गमगा। णवरं ओगाहणा जहन्नेणं पंच धणुसयाइं उन्होलेणं वि पंच धणुलयाई, ठिई अणुबंधो जहन्नेणं पुत्वकोडी उक्कोसेणं वि पुवकोडी, सेर्स तहेव। नवरं पच्छिल्लएसु गमएसु संखेज्जा उववज्जंति, नो असंखेजा उववजति ९।
जइ देवेहिंतो उववज्जति किं भवणवासि देवेहितो उववर्जति वाणमंतरदेवेहितो उववजंति जोइसियदेवेहिंतो उवरजांति वेमाणियदेवेहितो उववज्जंति ? गोयमा! भवणवासिदेवे. हितो वि उववज्जति जाव वेमाणियदेवेहितो उववज्जंति जइ भवणवासिदेवेहितो उववज्जंति किं असुरकुमारभवणवासिदेवे. हितो उववज्जति जाव थणियकुमारभवणवासिदेवेहितो उवव. ज्जति गोयमा! असुरकुमारभवणवासिदेवेहिंतो उववज्जंति जाव थणियकुमारभवणवासिदेवेहितो उववज्जति। असुरकुमारे णं भंते ! जे भविए पुढवीकाइएसु उववज्जित्तए, से णं भंते ! केवइयकालटिइएसु उववज्जेज्जा ? गोयमा । जहन्नेणं अंतोमुहुत्ती?इएसु उक्कोसेणं बावीसवाससहस्सटिइएसु उववज्जेजा। ते णं भंते ! जीवा पुच्छा गोयमा! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखज्जा वा उववजांति। तेसिंणं भंते ! जीवाणं सरीरगा कि संघयणी पन्नत्ता गोयमा! छण्हं संघयणीणं असंघयणी जाव परिणमंति ३। तेसिं पां भंते! जीवाणं के महालिया सरीरोगाहणा? गोयमा! दुविहा पन्नचा
भ० १५