________________
पैतीसूत्रे
छाया - यदि पञ्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते किं संचिपन्द्रिरतिग्योनिकेभ्य उत्पद्यन्ते असंक्षिपन्द्रिय तिर्यग्योनिकेश्य उत्पद्यन्ते ! गौतम | संज्ञिपञ्चन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते असंहिपञ्चेन्द्रिय तिर्यग्योनिकेभ्योऽपि उत्पद्यन्ते । यदि असं पिश्चेन्द्रिय तिर्यग्योनिकेभ्य उत्पद्यन्ते किं जलवरेभ्य उत्पद्यन्ते यावत् कि पर्याप्तकेभ्य उत्पद्यन्ते अपर्याप्तकेभ्य उत्पद्यन्ते ? गौतम | जलचरेभ्यो यावत्पर्यातकेभ्योऽपि उत्पद्यन्ते अपर्याप्तकेभ्योऽपि उत्पद्यन्ते । असंज्ञिपञ्चेन्द्रियतिर्यग्योनिकः खलु भदन्त ! यो भव्यः पृथिवीका थिके पृत्पत्तुम् स खलु भदन्त ! कियत्काल स्थितिकेपूत्वयन्ते गौतम! जघन्येनान्तर्मुहुर्त्तम् उत्कर्षेण द्वाविंशतिवर्षसहस्र० । ते खलु भदन्त ! जीदाः एकसमयेन कियन्त्र उत्पद्यन्ते ? एवं यथैव द्वीन्द्रियस्य, औधिकगम के लब्धिस्तथैव । नवरं शरीरावगाहना जघन्येन अगुलस्यासंख्येयभागम् उत्कर्षेण योजनसरत्रम् । पञ्चद्रियाणि । स्थितिरनुबन्धश्च जघन्येन अन्तर्मुहूर्त्तम् उत्कर्षेण पूर्व कोटिः, शेषं तदेव, भवादेशेन जयन्येन द्वे भवग्रहणे, उत्कर्षेण ष्ट भरग्रहणानि, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते, उत्कर्षेण चात्र पूर्व कोटयः, अष्टाशीत्या वर्षं सहसैरभ्यधिकाः, एतावन्तं यावकुर्यात् । नत्रस्त्रपि गमकेषु कायसंवेधो भगादेशेन जयन्येन द्वे भग्रहणे उत्कर्ष - णाष्ट भवग्रहणानि, काल | देशेन उपयुज्य भणिदव्यम् नवरं मध्यमकेषु त्रिष्वपि गमकेषु । यथैव द्वीन्द्रियस्य, पथिमकेषु त्रिषु गमकेषु यथा एतस्यैव प्रथमगमकेषु । णवरं स्थितिरनुबन्धश्च जघन्येन पूकोटि रुत्कर्पेणापि पूर्वकोटिः, शेषं तदेव याचन्नत्रमगमकेषु, जघन्येन पूर्वको त्या वर्षसहस्रैरभ्यधिका, उत्कर्षेण चतस्रः पूर्वको ष्टाशीत्या वर्षसहस्रैरभ्यधिकाः एतावन्तं कालं सेवेत० ९ । यदि संशिपञ्चेन्द्रिय तिर्यग्योनिकेभ्य उपपद्यन्ते किं संख्येयवयुधकसंज्ञिपश्वेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते असंख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते ? गौतम ! संख्येयदर्पायुष्कपिञ्चेन्द्रियतिर्यग्योनि• केभ्य उपपचन्ते नो असंख्येकवर्षायुष्कसंज्ञिपश्येन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते । यदि संख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते कि जलचरेभ्य उपपच से शेषं यथा असंज्ञिनां यावत् - ते खलु भदन्त ! जीवा एकसमयेन कियन्त उपपद्यन्ते एवं यथा रत्नप्रभायामुत्पद्यमानस्य संज्ञिन स्तथैव इहापि | नवरमबगाहना जघन्येनाङ्गुलस्यासंख्येयभागम् उत्कर्षेण योजनासहस्रम् शेषं तदेव यावत्काकादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षेण चतस्रः पूर्व कोटयोऽष्टाशीत्यावर्ष सहस्त्रैरभ्यधिकाः, एतावन्तं यावत्कुर्यात् । एवं संवेधो नवस्त्रपि गमकेषु यथा असं शिनां तथैव निश्वशेषम् । लब्धिस्तस्यादिमेषु निष्वपि गमकेषु एषैत्र मध्यमकेषु त्रिष्वपि गमकेपु एषैव । नवरम् इमानि नव नानाखानि, अवगाहना