________________
__. ...
....... भगवतीसूत्रे
हितो जाव पज्जतपहिंतो वि उववज्जंति अपज्जत्तएहितो वि उववज्जंति। असन्निपंचिंदियतिरिक्खजोणिएणं संते!जे भविए पुढवीकाइएसु उववज्जित्तए, से गं भंते ! केवइयकालछिइएसु उक्वज्जेज्जा ? 'गोयमा! जहन्नेणं अंतोमुहतं उक्कोसेणं धावीसबाससहस्ला। ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति, एवं जहेच बेईदियस्स ओहियगमए लद्धी तहेष। णवरं सरीरोगाहणा जहन्नेणं अंगुलस्ल असंखेज्जइभागं उकोसेणं जोयणसहस्सं। पंचिंदिया। ठिई अणुबंधो य जहन्नेणं अंतोमुहुन् उक्कोसेणं पुबकोडी सेसं तं चेव। भवादेलेणं जहन्नेणं दो अवरगहणाई, उक्कोलेणं अट्ट भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोलेणं चत्तारि पुवकोडीओ अट्ठासीईए वाससहस्तेहि अन्नाहियाओ एवयं जाक करेजा। गवसु वि गमएसु कायसवेहो भवादेसेणं जहन्नेणं दो भवगहणाई उक्कोलेणं असमगहणाई कालादेसेणं उवजुंजिऊण भाणियव्वं नवरं मज्झिमएसु तिसु वि गमएसु जहेव बेइंदियस्त, पच्झिल्लएसु तिसु गमएसु जहा एयस्स क्षेत्र पढमगमएसु । णवरं ठिई अणुवंधो र जहन्नेणं पुठनकोडी उक्कोण वि पुवकोडी सेतं तं चेव जाब णवम गलरसु, जहन्नेणं पुछकोडी वावीसाए वाससहस्लेहिं अन्भहिया उक्कोसेणं चत्तारि पुवकोडीओ अट्टासीईए वासलहस्सहिं अमहियाओ एवइयं कालं सेवेज्जा०९॥ जइ सन्निपंचिंदियतिरिक्खजोणिएहितो