________________
प्रमेयचन्द्रिका टीका श०२४ उ.१ सू०८ श० पष्ठपृथ्वीगतजीवानामुदिकम् ५२१ ते णं भंते! जीवा एगलमएणं केवइया उववज्जति अवलेसो सो चेव सक्करप्पभापुढवीगमओ गैयो। नवरं पंढमं संघयणं इत्थियरेयगा न उववज्जति सेसं तं चेव जाव अणुबंधो त्ति । भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहुत्तमब्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाई पुवकोडीए अभंहियाई एवइयं जाव करेज्जा।। सो चेव जहन्नकालदिइएसु उववन्नो, एस चेव वत्तव्वया। 'नवरं नेरइयढिइं संवेहं च जाणेज्जा ।। सो चेव उक्कोसकालटिइएसु उववन्नो, एस चेव वत्तव्वया नवरं संवेहं च जाणेज्जा ३। सो चेव अप्पणा जहन्नकालटिइओ जाओ, तस्स वि तिसु वि गमएसु एस चेव वत्तव्वया, नवरं सरीरोगाहणा जहनेणं रयणिपुहुत्तं, उक्कोसेण वि रयणिपुहुत्तं, ठिई जहन्नेणं वासपुहुत्तं उक्कोलणं वि वासपुहुत्तं, एवं अणुबंधो वि, संवेहो उवजुंजिऊण भाणियवो ४-५.६ । सो चेव अप्पणा उक्कोसकालट्रिइओ जाओ, तस्स वितिसु वि गमएसु.एस चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं पंचधणुसयाई, उक्कोसेणं वि पंचधणुसयाई, ठिई जहन्नेणं पुत्वकोडी उक्कोसेण वि पुवकोडी, एवं अणुबंधो वि, णवसु वि एएसु गमएसु नेरइयट्रिइं संवेहं घ जाणेज्जा, सव्वत्थ भरग्गहणाई दोन्नि जाव णवमगमए, कालादेसेणं जहन्नेणं तेत्तीसं सागरोवमाइं पुवकांडीए अभहियाई, उकासेणं वि, तेत्तीसं सागरोवमाई पुवकोडीए अमन
भ० ६६