________________
५०६
भगवतीसूत्रे नरकयायिनां मनुष्याणां शरीरसंबन्धिउच्चत्वम् जघन्यतो द्रथगुलपर्यंतं तथोत्कृष्टतोऽपि द्वयङ्गुलादारभ्य नवाङ्गुलपर्यन्तमेव भवति प्रथमगमे शरीरावगाहनम् जघन्यतोऽङ्गुलपृथकत्वं तथोत्कृष्टतः पञ्चधतु शतं कथितमिति जघन्योत्कृष्टयोर्भेदः प्रदर्शितः इह तु जघन्योत्कृष्टाभ्यामेकमेव अङ्गुल पृथक्त्वमिति भवत्येव प्रथगमापेक्षया चतुर्थगमे वैलक्षण्यमिति 'तिन्नि नाणा तिन्नि अन्नाणाई भयणाए ' त्रीणि ज्ञानानि त्रीणि अज्ञानानि भजनया यथा - शरीरावगाहनायां प्रथमगमापेक्षया पार्थक्यं तथा ज्ञानाज्ञानयोरपि पार्थक्यमुभयत्र, पूर्वगमे चत्वारि ज्ञानानि कथितानि, इह तु त्रीण्येव ज्ञानानि त्रीण्येव चाज्ञानानि भजनया कथितानि जघन्यस्थितिकानां ज्ञानत्रयस्यैव भावादिति |२| 'पंचसमुग्धाया आदिल्ला' पञ्चममुद्घाता आदिमाः, एवमिह आद्याः पञ्चसमुद्घाता एव प्रदर्शिता जघन्यस्थितिकानाम् आद्यसमुद्घातानामेव संभवात् प्रथमगमे तु पडपि समुद्घाताः
पृथक्त्व की है और उत्कृष्ट से भी अंगुल पृथक्त्व ही है, प्रथम गम में शरीरकी अवगाहना जघन्य से अंगुल पृथक्त्व की कही गयी है, तथा उत्कृष्ट से ५०० धनुष की कही है, इसीलिये वहां जघन्ध और उत्कृष्ट में भेद है, परन्तु यहां पर जघन्य और उत्कृष्ट में भेद नहीं है, इस कारण इस चतुर्थ गम में प्रथम गम की अपेक्षा एक यही भिन्नता है तथा 'तिनि नाणा तिनि अन्नाणाई भयणाएं' शरीरावगाहना के जैसा ज्ञानाज्ञान में भी भिन्नता है, पूर्वगम में चार ज्ञान कहे गये हैं पर यहां पर तीन ज्ञान और तीन ही अज्ञान भजना से कहे गये हैं । 'पंच समुग्धाया आदिल्ला' यहां आदि के पांच समुद्घात होते हैं । प्रथम गम में ६
છે. અર્થાત્ નરઠમાં જવાવાળા જીવેાના શરીરની અવગહના ઉંચાઈ જઘન્યથી આંગળ પૃથની છે. અને ઉત્કૃષ્ટથી પણુ આંગળ પૃથકત્વની કહી છે. પહેલા ગમમાં શરીરની અવગ હના જઘન્યથી આંગળ પૃથકૃત્વની કહેવામાં આવી છે. તથા ઉત્કૃષ્ટથી ૫૦૦ પાંચસે ધનુષ્યની કહી છે. જેથી ત્યાં જઘન્ય અને ઉત્કૃષ્ટના કથનમાં એ ભેદ છે, પરંતુ અહિયાં જધન્ય અને ઉત્કૃષ્ટના કથનમાં ભેદ નથી. એ કારણે આ ચેથા ગમમાં પહેલા ગમની અપેક્ષાએ ये तो मे लिन्नपशु छे तथा 'तिन्नि नाणा तिन्नि अन्नणाई भयणाएं' शरीरनी અવગાહનાની જેમ જ્ઞાન અને અજ્ઞાનમાં પણ ભિન્નપણું છે. પહેલા ગમમાં ચાર જ્ઞાન કહ્યા છે. અને અહિયાં ત્રણ જ્ઞાન કહેલા છે. અને ભજનાથી ત્રણ જ અજ્ઞાન પણ કહેલ છે, કેમકે-અજઘન્ય સ્થિતિવાળાને ત્રણ જ જ્ઞાન હાય छे. 'पंच समुग्धाया आदिल्ला' अड़ियां पडेलांना पांय समुद्दधात होय छे. मने