________________
प्रमेयचन्द्रिका टीका श०२४ उ.१ २०६ पर्याप्तकसंशिपतिरश्वां ना. उ. नि० ४८७ इस्येवं पश्चभवग्रहणानि भवन्तीति । 'कालादेसेणं जहन्नेणं तेत्तीसं सागरोक्माई दोहिं पुनकोडीहिं अमहियाई कालादेशेन कालापेक्षया जघन्येन त्रयस्त्रिंशसाग रोपमाणि द्वाभ्यां पूर्वकोटिभ्यामभ्यधिशानि, 'उकोसेणं छावडिं सागरोवमाई तिहिं पुन्चकोडीहिं अमहियाई उत्कर्षेण षट्षष्टिः सागरोपमाणि तिसृभिः पूर्वकोटि भिरभ्यधिकानि, 'एवइयं कालं सेवेज्जा जाव करेजा' एतावन्तं कालं तिर्यग्गति नारकगति च सेवेत तथा एतावन्तमेव कालं तिर्यग्गतौ नारकगतौ च गमनागमने कुर्यादिति भावः ॥सू० ६॥ मनुष्याधिकारे सूत्राण्याह-'जइ मणुस्सेहितो' इत्यादि।
मूलम्-जह मणुस्सेहितो उववनंति किं सन्निमणुस्सेहितो उववज्जति० असन्निमणुस्सहिंतो उववजांति ? गोयमा! सन्निमणुस्सहिंतो उववज्जति णो असन्निमणुस्सेहितो उववज्जति । जइ सन्निमणुस्सेहितो उववज्जति किं संखज्जवासाउयसन्निमणुस्सहिंतो उववज्जंति असंखज्जवासाउयसन्निमणुस्लहितो करने तक तथा 'कालादेसेज' काल की अपेक्षा जघन्य से दो पूर्वकोटि अधिक ३३ सागरोपम तक और उस्कृष्ट से तीन पूर्वकोटि अधिक ६६ सागरोपम तक वह जीच उस तिर्यग्गति का और नरक गति का सेवन करता है और इतने ही काल तक यह उसमें गमनागमन करता रहता है। यहाँ जघन्य से जो तीन भवग्रहण कहे गये हैं-वे मत्स्य के दो भव और नारक के एक भव को लेकर कहे गये हैं। तथा उत्कृष्ट से जो पाँच भव कहे गये हैं वे मत्स्य के ३ भव और नारक के दो भवों को लेकर कहे गये हैं ॥६॥ लवान ग्रहण ४२ता सुधी तथा 'कालादेसेणं' नी अपेक्षाथी धन्यथी ये પૂર્વ કેટિ અધિક ૩૩ તેત્રીસ સાગરેપમ સુધી અને ઉત્કૃષ્ટથી ત્રણ પૂર્વકેટી અધિક ૬૬ છાસઠ સાગરેપમ સુધી તે જીવ તે તિર્યંચ ગતિનું અને મારક ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરતે રહે છે. અહિં જઘન્યથી જે ત્રણ ભાવ ગ્રહણ કહ્યું છે, તે માછલાના બે ભવ અને નારકના એક ભવને ઉદ્દેશીને કહેલ છે. તથા ઉત્કૃષ્ટથી જે પાંચ ભવ કહેલ છે, તે માછલાના ૩ ત્રણ ભવ અને નારકના બે ભને ઉદ્દેશીને डेन छ. ॥सू.