________________
अमेयचन्द्रिका टीका श०२४ उ.१ सू०५ संशिपञ्चेन्द्रियतिरश्चां मारकेनि० ४९५ -समचतुरस्रसंस्थानवन्ति, न्यग्रोधपरिमण्डलसंस्थानवन्ति, याचद् हुण्डसंस्थानवन्ति -यावत्पदेन सादिकवामनकुन्जानां संस्थानानां संग्रहो भवति तथा च ये संक्षिपञ्चेन्द्रि अतिर्यग्योनिका नरके समुत्पद्यन्ते तेषां शरीराणि समचतुरस्रादिषविधसंस्थानयुक्तानि भवन्तीति भावः। 'तेसिणं भंते ! जीवाणं कइ लेस्साओ पन्नत्ताओ' तेषां खलु भदन्त ! जीवानां कति लेश्याः प्रज्ञप्ना, संक्षिपञ्चेन्द्रियतिरश्चां लेश्याः कति. भवन्तीति प्रश्नः । भगवानाइ-'गोयमा' हे गौतम ! 'छल्लेस्साओ पन्नताओ? पडलेश्याः प्राप्ताः 'तं जहा०' तद्यथा-'कण्हलेस्सा जाव मुक्कलेस्सा' कृष्णलेश्या यावच्छुक्कलेश्या, अत्र यावस्पदेन नीलकापोनिकतैज पद्मलेश्यानां संग्रहो भवति तथा च ते जीवाः कृष्णनीलकापोतिकतै नसपद्मशुक्ललेश्यावन्तो भवन्यग्रोधपरिमंडलसंस्थान २ गवन् हुंड कस स्थान यहां यावत्पद से-सादिक संस्थान धामन संस्थान और कुब्जक संस्थान' इन तीन संस्थानों का ग्रहण हुआ है. तथा च-जो संज्ञी पंचेन्द्रिय तिर्यग्योनिक जीव नरक में उत्पन्न होते हैं-उनके शरीर समचतुरस्र आदि छह प्रकार के संस्थानों वाले होते हैं।
प्र०-'तेसिणं भंते जीवाणं कह लेस्साओ पनत्ताओ हे भदन्त । उन संज्ञी पंचेन्द्रियतिर्यञ्चों के कितनी लेश्याएं कही गयी हैं ? ___उ०-'गोयमा। छल्लेस्साभो पन्नत्ताओ' हे गौतम । उनके छह लेश्याएं होती हैं। उन लेश्याओं के नाम इस प्रकार से हैं-'कण्हछेस्सा जाव सुकलेस्सा' कृष्णलेश्या यावत् शुक्ललेश्या, यां यावत् पद से नील, कापोतिक, तैजस और पम' इन लेश्याओं का संग्रह हुआ, નવ હું સમચતુરસ્ત્ર સંસ્થાન ૧, ન્યોધ પરિમડલ સંસ્થાનર, યાવત હુંડક સંસ્થાન અહિં યાત્પરથી સાદિક સંસ્થાન ૩ વામન સંસ્થાન અને કુજ સંસ્થાન પ, આ ત્રણ સંસ્થાને ગ્રહણ કરાયા છે. સંજ્ઞી પંચેન્દ્રિય તિય નિવાળે જે જીવ નરકમાં ઉત્પન્ન થાય છે, તેનું શરીર સમચતુરસ विगरे छ । संस्थानावा हाय छ. गौतमत्वामीन। प्रश्न तेसिं गं भंते ! जीवाणं कई लेस्साओ पन्नत्ताओ' है 'भगवन् सही पन्द्रिय તિયાને કેટલી વેશ્યાઓ કહેવામાં આવી છે ? આ પ્રશ્નના ઉત્તરમાં गौतमत्वामी प्रभु छ है- 'गोयमा! छल्लेत्साओ पण्णत्ताओ'
3 गौतम! मान ७ वेश्याम राय छे. 'कण्हलेस्सा जाप सुकलेक्सा' કુલેશ્યા યાવત્ શુકલેશ્યા, અહિં ચાવપદથી નીલ, કાપતિક, તેજસ અને પદ્ય આ લેસ્થાએ ગ્રહણ કરવામાં આવી છે. તેથી તે જીવ કૃષ્ણ.
भ० ५४