________________
प्रमेयचन्द्रिका टीका श०२३ व ४ पाठादिवनस्पतिकाय जीवोत्पत्त्यादिनि०
॥ अथ चतुर्थी वर्गः प्रारभ्यते ॥
तृतीय researer जीवानां स्वरूपमुत्पादादिकं च निरूप्य क्रमप्राप्तम् पाठामृगवाल की नामक चतुर्थो वर्गों निरूप्यते तदनेन संबन्धेनायातस्य चतुर्थवर्गस्य इदमादिमं सुत्रस्- 'अह अंते । पाढा०' इत्यादि ।
२९
मूलम् -'अह संते! पाढामियवालुंकी मधुररसा रायवल्लीपउमा मोढरीदती चंडीणं एएसि णं जे जीवा मूलत्ताए०, एवं एत्थ विमलादिया दल उद्देसमा आलुयवग्गसरिक्षा. नवरं ओगाहणा जहा वल्लीणं सेलं तं वेव सेवं अंते! सेवं भंते! त्ति' ॥ सु. १॥
तेइसमे स चत्थो वग्गो समत्तो ॥ २३- ४॥
1
छाया - अथ भदन्त ! 'पाठामृगवालुंकी मधुररसा राजवल्ली पद्मा मोढरी दन्ती चण्डीनाम् एतासां खलु ये जीवा मूलतया अवक्रामन्ति एवमत्रापि मूलादिका दश उद्देशका आलुकवर्गसदृशाः, नवरम् अवगाहना यथा वल्लीनाम् शेषं तदेव । तदेवं भदन्त ! तदेवं भदन्त । इति । सू० १ ॥
त्रयोविंशतितमे शतके चतुर्थी वर्गः समाप्तः ॥२३ -४ ॥
टीका- 'अह भंते ! अथ भदन्त ! 'पाठामियवालुंकी मधुररसा रा चल्ली पउमा मोढरी दंती चंडीण' पाठामृगवालुंकी मधुररसा राजवल्ली पद्मा चौथा वर्ग का प्रारंभ
तृतीय अवक कवकवर्ग में जीवों का स्वरूप एवं उत्पाद आदि का निरूपण करके अब सूत्रकार क्रमप्राप्त पाठामृगवालुंकी नाम के चतुर्थवर्ग का निरूपण करते हैं। इस चतुर्थवर्ग का यह 'अह भंते ! पाढामिवालुकी' आदि सूत्र प्रथम सूत्र है ।
'अह भंते! पाढामिघवालुंकी मधुररसा' इत्यादि
टीकार्य -- गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- 'अह भंते!' हे भदन्त ! ' पाढा मियवालुकी- मधुररसा-रायवल्ली-मोदरीथोथा वर्गना प्रारंभ
- આવક, વક નામના ત્રીજા વર્ગમાં જીવેાના સ્વરૂપ અને ઉત્પાત વગે રંતુ નિરૂપણું કરીને હવે સૂત્રકાર ક્રમાગત પાઠાંમૃગવાલુંકી નામના ચાથા લગનું નિરૂપણ કરે છે. આ ચેાથા વનું પહેલું સૂત્ર આ પ્રમાણે છે. 'अहं भवे ' पाढामिवालुकी' ४त्याहि
ટીકા ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછ્યું' છે કે
'अह'भ'ते ! 'हे भगवान् 'पाढामियवालुंकी - मधुररसा - रायवल्की - मेढरी-दंती, भ० ४२