________________
प्रमेयचन्द्रिका टीका श०२३ व २ लोहीप्रभृतिवनस्पतिजीवोत्पत्यादिनि०
अथ त्रयोविंशतिततके द्वितीयो वर्गः प्रारभ्यते । कजीवानामुत्पादादिकं विचिन्त्यावसर प्राप्तं द्वितीय वर्गे प्रस्तौति, तस्येदमादिमं सूत्रम्- 'अह अंते ! लोही' इत्यादि ।
1
मूलम् -'अह भंते! लोहीणीहूथीहूथिभगा अस्सकन्नी सिंहकन्नी सीडंढी मुसंढीणं एएसि णं जीवा मूलत्ताए वक्क मंति० एवं एत्थ वि दस उद्देगा जहेब आलुयवरगे नवरं ओगाहणा तालग्गसरिसा सेसं तं चैव सेवं भंते! सेवं भंते ! शि' | सू. १ तेवीस मे सए बितीओ वग्गो समतो ॥२१-१॥
३२१.
.
छाया - अथ भदन्त ! कोही नीहू थीहू थियगा अवर्णी सिंहकर्णी. सीउंढी मुण्डीनाम् एतेषां खलु ये जीवा मूलतया अवक्रामन्ति० एवमत्रापि दश उद्देशका यथैवाकवर्गे नवरम् श्रवगाहना वालवर्गमदृशी शेषं तदेव तं देवं भदन्त ! तदेवं भदन्त इति ॥०१॥
"
त्रयोविंशतितमे शतके द्वितीयो वर्गः समाप्तः ॥
टीका- 'अह भंते ।' अथ भदन्त ! 'लोही णीहू थी थिभगा अस्सकनी सिंहकभी सीउढी मुसंडी ' लोहोनीहुवीहूथिभगा अश्वकर्णी सिंहकर्णी सीउंदी संढीनां साधारणशरीरवादश्वनस्पतिविशेषाणाम्, 'एएसिणं जे जीवा' ए
दूसरे वर्ग का प्रारंभ
आलुकवर्ग में जीवों के उत्पाद आदि का विचार करके अर्थसूत्र कार अवसर प्राप्त द्वितीयवर्ग का कथन करते हैं
'अह भंते । कोही णीहू थी' इत्यादि ।
टीकार्य - हे भदन्त ! जो ये साधारण शरीरवाली एवं चादर शरीर वाली लोही, नीहू, पीहू, विभगा, अश्वकर्णी, सिंहकर्णी, सीबंदी, मुसंदी ખીજા વર્ગના પ્રારભ
આલુક વમાં છવાના ઉત્પાત–ઉત્પત્તિ વિગેરેના વિચાર કરીને હવે સૂત્રકાર અવસર પ્રાપ્ત બીજા વર્ગનું થન કરે છે આ ખીજા વગનુ પહેલું सूत्र भी अभाये छे. - ' अह भते ! लोही णीहू थोहू' इत्याहि
ટીકા”—હૈ ભગવત્ આ સાધારણ શરીરવાળી અને બાદર શરીરવાળી सोही, नीलू, थिलजा, मवाथि, सिहर्षि, सीङढी, भुसौंदी विगेरे पंन.
६० ४१